________________
१६५
तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । णोदुम्मणे । ___ ततो पुरिसजाता पन्नत्ता, तंजहा-गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे जोसुमणे णोदुम्मणे भवति । ___ ततो पुरिसजाता पन्नत्ता, तंजहा-जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णोसुमणे णोदुम्मणे भवति । एवं जाइस्सामीतेगे सुमणे भवति । ततो पुरिसजाता पन्नत्ता, तंजहा-अगंता णामेगे सुमणे भवति । ततो पुरिसजाता पन्नत्ता, तंजहा-ण जामि एगे सुमणे भवति । ततो पुरिसजाता पन्नत्ता, तंजहा-ण जाइस्सामि एगे सुमणे भवति ।
एवं आगंता णामेगे सुमणे भवति ३, एमीतेगे सुमणे भवति ३, एस्सामीति एगे सुमणे भवति ३। एवं एतेणं अभिलावेणं -
गंता य अगंता य, आगंता खलु तधा अणागंता । चिट्ठित्तमचिट्ठित्ता, णिसितित्ता चेव नो चेव ॥८॥ हंता य अहंता य, छिंदित्ता खलु तहा अछिंदित्ता । बुतित्ता अबुतित्ता, भासित्ता चेव णो चेव ॥९॥ दच्चा य अदच्चा य, भुंजित्ता खलु तधा अभुंजित्ता । लभित्ता अलभित्ता य, पिवइत्ता चेव नो चेव ॥१०॥ सुतित्ता असुतित्ता य, जुज्झित्ता खलु तधा अजुज्झित्ता । जइत्ता अजइत्ता य, पराजिणित्ता चेव नो चेव ॥११॥ सद्दा रूवा गंधा, रसा य फासा तहेव ठाणा य । निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥१२॥ एवमेक्केक्के तिन्नि तिन्नि उ आलावगा भाणितव्वा ।
सदं सुणेत्ता णामेगे सुमणे भवति ३, एवं सुणेमीति ३, सुणेस्सामीति ३। एवं असुणेत्ता णामेगे सुमणे भवति ३, न सुणेमीति ३, ण सुणेस्सामीति