SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४२ कारणानि सूत्रद्वयेनाह– तिहीत्यादि, कण्ठ्यम्, नवरं विज्जुयारं ति विद्युत् तडित् सैव क्रियत इति कारः कार्यम्, विद्युतो वा करणं कारः क्रिया विद्युत्कारः, तम्, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि भवन्तीति चलन-विद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, ऋद्धिं विमानपरिवारादिकां द्युतिं शरीराभरणादीनां यशः प्रख्यातिं बलं शारीरं वीर्य जीवप्रभवम्, पुरुषकारश्च अभिमानविशेषः, स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत् सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितम् । एवमित्यादि वचनं ‘परियारेमाणे वा तहारूवस्से'त्याद्यालापकसूचनार्थमिति । _[सू० १४२] तिहिं ठाणेहिं लोगंधयारे सिया, तंजहा-अरहंतेहिं वोच्छिजमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिजमाणे तिहिं ठाणेहिं लोगुजोते सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेसु पव्वयमाणेसु, अरहंताणं णाणुप्पयमहिमासु २॥ तिहिं ठाणेहिं देवंधगारे सिया, तंजहा-अरहंतेहिं वोच्छिज्जमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिजमाणे, पुव्वगते वोच्छिज्जमाणे ३॥ तिहिं ठाणेहिं देवुजोते सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु ४। तिहिं ठाणेहिं देवसंनिवाए सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं नाणुप्पयमहिमासु ५, एवं देवुक्कलिता ६, देवकहकहए । तिहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु ८। एवं सामाणिया ९, तायत्तीसगा १०, लोगपाला देवा ११, अग्गमहिसीओ देवीओ १२, परिसोववन्नगा देवा १३, अणियाधिपती देवा १४, आतरक्खा
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy