SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । ११५ मूढा पं० तं० णाणमूढा चेव', ज्ञानमूढा उदितज्ञानावरणाः, ‘दंसणमूढा चेव' दर्शनमूढा मिथ्यादृष्टय इति । [सू० ११६] णाणावरणिज्जे कम्मे दुविधे पन्नत्ते, तंजहा-देसणाणावरणिजे चेव सव्वणाणावरणिजे चेव । दरिसणावरणिजे कम्मे एवं चेव । ___ वेयणिज्जे कम्मे दुविहे पन्नत्ते, तंजहा-सातावेयणिज्जे चेव असातावेयणिजे चेव । _____मोहणिजे कम्मे दुविहे पन्नत्ते, तंजहा-दसणमोहणिजे चेव चरित्तमोहणिजे चेव । आउए कम्मे दुविहे पन्नत्ते, तंजहा-अद्धाउए चेव भवाउए चेव । णामे कम्मे दुविहे पन्नत्ते, तंजहा-सुभणामे चेव असुभणामे चेव । गोत्ते कम्मे दुविहे पन्नत्ते, तंजहा-उच्चागोते चेव णीयागोते चेव । अंतराइए कम्मे दुविहे पन्नत्ते, तंजहा-पडुप्पन्नविणासिए चेव, पिहेति य आगामिपहं । [टी०] द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिः सूत्रद्वैविध्यमाह- णाणेत्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम्, देशं ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम्, सर्वं ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयम्, केवलावरणं हि आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत् सर्वज्ञानावरणम्, मत्याद्यावरणं तु घनातिच्छादितादित्येषत्प्रभाकल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च केवलणाणावरणं १ दंसणछक्कं च मोहबारसगं अनन्तानुबन्ध्यादीत्यर्थः । ता सव्वघाइसन्ना भवंति मिच्छत्तवीसइमं ॥ [बन्धश० ७८] ति । अथवा देशोपघाति-सर्वोपघातिफड्डकापेक्षया देश-सर्वावरणत्वमस्य, यदाहमतिसुयणाणावरणं दंसणमोहं च तदुवघाईणि । तप्फड्डगाइं दुविहाई देस-सव्वोवघाईणि ॥१॥ इत्यादि।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy