SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्काः १-३० ३८ ३९ १-१५ १५-१६ १७-१८ १९ १९-२८ २९-३० स्थानाङ्गसूत्रस्य विषयानुक्रमः सूत्राकाः विषयः १-४८ प्रथममध्ययनम् ‘एकस्थानम्' १-३७ भगवदाख्यातानाम् आत्मादीनां सिद्धयन्तानां पदार्थानां कीर्तनम् शब्द-रूप-संस्थान-गन्ध-रस-स्पर्शानां सप्रभेदानां वर्णनम् अष्टादशानां पापस्थानानां तत्त्यागस्य च वर्णनम् कालभेदाः ४१-४३ संसारिजीवानां सिद्धानां पुद्गलानां वर्गणाः जम्बूद्वीपप्रमाणम् भगवतो महावीरस्य एकाकिनो निर्वाणगमनम् अनुत्तरौपपातिकदेवानामुच्चत्वम् एकतारकाणि नक्षत्राणि एकप्रदेशावगाढादिपुद्गलवर्णनम् ४९-१२६ द्वितीयमध्ययनं 'द्विस्थानम्' (चत्वार उद्देशकाः) ४९-६६ प्रथम उद्देशकः द्विप्रत्यवताराः पदार्थाः ५० विविधरूपेण द्विविधानां क्रियाणां वर्णनम ५१-५२ गर्हायाः प्रत्याख्यानस्य च द्वैविध्यम् । संसारकान्तारोल्लङ्घनाय द्विविध उपायः ५४-५५ धर्मश्रवणालाभत आरभ्य केवलज्ञानप्राप्तिं यावद्धेतवः ५६-५८ समाभेदा उन्मादभेदा दण्डभेदाश्च दर्शनस्य विविधरूपेण द्वैविध्यम् ६० विस्तरेण ज्ञानस्य द्वैविध्यम् ६१-६२ धर्मस्य संयमस्य च विस्तरेण द्वैविध्यम् ६३-६५ पृथ्वीकायिकादीनां जीवानां द्रव्याणां कालस्य आकाशस्य शरीराणां च द्वैविध्यम् प्रव्राजनादिमङ्गलकार्योपयोगिदिशो द्वैविध्यम् ६७-७२ द्वितीय उद्देशकः ६७-६९ वेदनावेदनस्य गत्यागत्योर्जीवानां च द्वैविध्यम ४९ ३१-१२२ ३१-५९ ३१-३२ ३२-३९ ३९-४१ ४१-४३ ४४-४५ ४५-४६ ४७-५० ५०-५३ ५३-५७ ५७-५९ ५९-६७ ५९-६५
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy