SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः ॥ अथ 'अथर्ववेदीया' माण्डूक्योपनिषद् शान्ति-पाठ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृध्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्तिनस्तार्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ॐ शान्तिः ! शान्तिः! शान्तिः !!! ओमित्येतदक्षरमिदछसर्व तस्योपव्याख्यानं भूतं ।। भवद्भविष्यदिति सर्वमोकार एव । यच्चान्यत्रिकालातीतं तदप्योङ्कार एव ॥१॥ सर्व ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥२॥ जागरितस्थानो बहिष्पज्ञः सप्ताङ्ग एकोनविश्शतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥३॥ स्वमस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥४॥ यत्र सुसो न कञ्चन कामं कामयते न . . कञ्चन स्वप्नं पश्यति तत्सुघुतम् । (जुओ अनुसंधान टाईटल ३ जु)
SR No.032357
Book TitleGita Dohan Va Tattvartha Dipika
Original Sutra AuthorN/A
AuthorKrushnatmaj Maharaj
PublisherAvdhut Shree Charangiri Smruti Trust
Publication Year1993
Total Pages1078
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy