SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ । ॐ तत्सत्परमात्मने नमः । ॐ विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्न आसुव ॥ ગીતાદોહન તત્વાર્થદીપિકા વા -परमात्मस्वरूपचिन्तनम्___ॐ श्रीगणेशाय श्रीसिद्धिविनायकस्वरूपाय नमः । ॐ श्रीसरस्वत्यै नमः । ॐ श्रीपरब्रह्मपरमात्मने नमः । ॐ श्रीसच्चिदानन्दस्वरूपाय शिवाय नमः । ॐ श्रीसद्गुरुभ्यो नमो नमः ॥ अथ श्रीमत्कृष्णात्मजविरचितायां श्रीकृष्णात्मजवायुधायां गुर्जरभाषायां श्रीवेदान्तशास्त्रविज्ञानरहस्यदर्शकं 'गीतादोहन' वा 'तत्त्वार्थदीपिका' नाम षष्टं प्रकाशनं प्रारभ्यते । शान्तिपाठ : ॐ सह नाववतु सह नौ भुनक्तु सह वीर्य करवावहै । तेजस्विना वधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ महावाक्य : ॐ प्रज्ञानं ब्रह्म । ॐ अहं ब्रह्मास्मि । ॐ तत्वमसि । ॐ अयमात्मा ब्रह्म ॥ ॐ : ॐ सर्वे वेदा यत्पदमामनन्ति तपास सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पद सहेण ब्रवीम्योमित्येतत् ॥ १ ॥ ब्रह्म: नमस्ते सते ते जगत्कारणाय नमस्ते चिते सर्वलोकाश्रयाय । नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने शाश्वताय ॥ २ ॥ गणेश : यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथाऽन्ये । विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ॥ ३ ॥ सरस्वती : या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ४ ॥ गीता : यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै वैदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ ५॥ .
SR No.032357
Book TitleGita Dohan Va Tattvartha Dipika
Original Sutra AuthorN/A
AuthorKrushnatmaj Maharaj
PublisherAvdhut Shree Charangiri Smruti Trust
Publication Year1993
Total Pages1078
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy