SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ १२] इहं चेदशकद्वोर्ल्ड' प्राक्शरीरण वेस्रसः । [ श्री महालय गीतामाश्रित्य बहवे। भभुजो जनकादयः । निधेतकल्मषा लोके गतास्ते परमं पदम् ॥७२॥ गीतासु न विशेषोऽस्ति जनेषूच्चावचषु च । ज्ञानेष्वेव समग्रेषु समा ब्रह्मस्वरूपिणी ॥७३॥ योऽभिमानेन गण गोतानिन्दा करोति च । स याति नरकं घोरं यावदाभतसंप्लवम् ॥७४॥ अहङ्कारेण मूढात्मा गीतार्थ नैव मन्यते । कुम्भीपाकेषु पच्येत यावत्कल्पक्षयो भवेत् ॥७५॥ गीतार्थ वाच्यमान यो न शृणोति समीपतः । स शूकरभवां योनिमनेकामधिगच्छति ॥६॥ चौर्य कृत्वा च गीतायाः पुस्तकं यः समानयेत् । न तस्य सफल किञ्चित् पठनं च वृथा भवेत् ॥७॥ यः श्रवा नैव गोतार्थ मोदते परमार्थतः । नव तस्य फलं लोके प्रमत्तस्य यथा श्रमः ॥८॥ गीतां श्रत्वा हिरण्यं च भोज्यं पट्टाम्बरं तथा । निवेदयेत् प्रदानार्थ प्रीतये परमात्मनः ॥७९॥ वाचकं पूजयेद्भक्त्या द्रव्यवस्त्राद्युपस्करैः । अनेकबहुधा प्रीत्या तुष्यतां भगवान् हरिः ॥८॥ सूत उवाच । माहात्म्यमेतद्गीतायाः कृष्णप्रोक्तं पुरातनम् । गीतान्त पठते यस्तु यथोक्तफलभाग्भवेत् ॥८१॥ गीतायाः पठनं कृत्वा माहात्म्यं नैव य: पठेत् । वृथा पाठफलं तस्य श्रम एव ह्युदाहृतः ॥८२॥ एतन्माहात्म्यस युक्तं गीतापाठं करोति यः । श्रद्धया यः शृणोत्येव परमा गतिमाप्नुयात् ॥८३॥ श्रुत्वा गीतामर्थयुक्तां माहात्म्यं यः शृणोति च । तस्य पुण्यफलं लोके भवेत् सवसुखावहम् ॥८४॥ इति श्रीवैष्णवीयतन्त्रसारे श्रीमद्भगवद्गीतामाहात्म्यं सम्पूर्णम् । भारतादधिनिम यगोनानिमस्तिस्य च । सारमुय कृष्णेन अर्जुनस्य मुखे धृतम् ॥६॥ मलनिर्वाचन पुश्सां गङ्गास्नानं दिने दिने । सकृद्रोताम्भसि स्नान ससारमलनाशनम् ॥७॥ गीतानामसहस्रेण स्तवराजो विनिर्मितः । यस्य कुक्षौ च वर्तत सोऽपि नारायणः स्मृत ॥८॥ सर्ववेदमयी गीता सर्वधर्ममयो मनुः । सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥९॥ पादस्याप्यर्धपादं वा श्लोक लोकाधमेव वा। नित्यं धारयते यस्तु स मोक्षमधिगच्छति ॥१०॥ कृष्णवृक्षसमुद्भता गीतामृतहरीतकी। मानुपैः किं न खाद्येत कलौ मलविरेचिनी ॥११॥ गङ्गा गीना तथा भिक्षुः कपिलाश्वत्थसेवनम् । वासरं पद्मनाभस्य पावनं किं कलौ युगे ॥१२॥ गीता सुगीता कतव्या किमन्यः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनि:मृता ॥१३॥ आपदं नरकं घोरं गीताध्यायी न पश्यति ॥ १४ ॥ इति श्रीस्कन्दपुराणे श्रीमद्भगवद्गीतामाहात्म्य समाप्तम् । ___ॐ तत्सत् । गीताशास्त्रमिदं पुण्य पठेत्प्रयतः पुमान् । विष्णोः पदमवाप्नोति भयोकादिवर्जितः ॥१॥ गोताध्ययनशीलस्य प्राणायामपरस्य च । नव सन्ति हि पापानि पूर्वजन्मकृतानि च ॥२॥ मलनिर्मोचनं पुश्सां जलस्नानं दिने दिने । सकुनीताम्भसि स्नानं सश्सारमलनाशनम् ॥३॥ भारतामृतसवस्वं विष्णुवक्त्राद्विनिःसृतम् । गीतागडोदकं पीत्वा पुनर्जन्म न विद्यते ॥४॥ सर्वोपनिषदो गावो दाग्धा गोपालनन्दनः । पार्थो वस्सः सुधीर्मोक्ता दुग्धं गीतामृतं महत् ॥५॥ श्रीभगवानुवाच । न बन्धोऽस्ति न मोक्षोऽस्ति ब्रह्मवास्ति निरामयम् । नैकमस्ति न च द्वित्वं सच्चित्कारं विजम्भते ॥१॥ गीतासारमिदं शास्त्रं सर्वशास्त्रसुनिश्चितम् । यत्र स्थितं ब्रह्मज्ञानं वेदशास्त्रसुनिश्चितम् ॥२॥ इदं शास्त्रं मया प्रोक्तं गुह्यवेदार्थदर्पणम् । यः पठेत्प्रयतो भत्वा स गच्छेद्विष्णुशाश्वतम् ॥३॥ एतत्पुण्य पापहरं धन्यं दुःखप्रणाशनम् । पठाः शृण्वतां वापि विष्णोर्माहात्म्यमुत्तमम् ॥४॥ अधदशपुराणानि नवव्याकरणानि च । निर्मथ्य चतुरों वेदान् मुनिना भारतं कृतम् ॥५॥ गीता सुगीता कर्तव्या किमन्यैः शास्त्रसग्रहैः । या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥१॥ सर्वशास्त्रमयी गीता सवदेवमयो हरिः । सर्वतीर्थमयो गङ्गा सर्व वेदमयो मनुः ॥२॥ गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते । चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ॥ ३ ॥ भारतामृतसर्वस्वं गीताया मथितस्य च । सारमुद्धत्य कष्णेन अर्जुनस्य मुखे हुतम् ॥४॥ इति श्रीमहाभारते श्रीमद्भगवद्गीतामाहात्म्यं सम्पूर्णम् ॥
SR No.032357
Book TitleGita Dohan Va Tattvartha Dipika
Original Sutra AuthorN/A
AuthorKrushnatmaj Maharaj
PublisherAvdhut Shree Charangiri Smruti Trust
Publication Year1993
Total Pages1078
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy