SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आदीशो धनमातृकाभिधपुरे २० श्रीमङ्गलाख्ये पुरे २१ तुर्यस्तीर्थकरोऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये २२ । श्रीवीरो जयसिंहसंज्ञितपुरे २३ नेमिस्तु सिंहानके २४ श्रीवामेय जिना सलक्षणपुरे २५ पार्थस्तथैन्द्रीपुरे २६ ॥९॥ शान्त्यै शान्तिनिनोस्तु ताल्हणपुरे२७ऽरो हस्तनाग्रे पुरे २८ श्रीपार्थःकरहेटके २९ नलपूरे ३० दुर्गे च नेमीश्वरः ३१ । श्रीवीरोऽथ विहारके ३२ स च पुनः श्री लम्बकर्णीपुरे ३३ खण्डोहे किल कुन्थुनाथ३४ऋषभःश्रीचित्रकुटाचले ३५॥१०॥ आधःपर्णविहारनामनि पूरे ३६ पाचश्व चंद्रानके :७ वयामादिजिनोऽथ३८तीलकपुरेजीया द्वितीयोजिन:३१॥ आयो नागपूरे४० ऽथ मध्यकपुरे श्रीअश्वसेनात्मजः ४१ श्रीदर्भावतिकापुरेऽष्टमजिनो४२नागहदे श्रीनमिः४३ ॥११॥ श्रीमल्लिर्धवलकनामनगरे ४४ श्रीजीर्णदुर्गान्तरे ४५ श्रीसोमेश्वरपत्तने च फणभृलक्ष्मा ४६ जिनो नन्दतात् । विशःशंखपुरे जिनः ४७ सचरमः सौवर्त्तके १८ वामनस्थल्यानेमिजिन:४९.शशिप्रमनिनोनासिक्यनाम्न्यांपुरि५० श्रीसोपारपुरे५१ऽथ रूणनगरेऽ५२थोरुङ्मलेऽ५३थ पतिष्ठाने पार्थजिन:५४ शिवात्मजजिना श्रीसेतुबन्धे५५ श्रिये। श्रीवीरो वटपद्र५६नागलपुरे५७ष्ठकारिकायां ५८ तथा श्रीजालन्धर५९देवपालपुरयो ६० श्रीदेवपूर्वेगिरौ६१॥१३॥ चारूप्ये मृगलाञ्छनो जिनपतिदरनेमिःश्रिये देणते ६३ नेमीरत्नपुरे ६४ऽजितोर्बुकपुरे ६५ मल्लिच कोरण्टके ६६।
SR No.032336
Book TitleMandavgadh Ka Mantri Pethad Kumar Parichay
Original Sutra AuthorN/A
AuthorHansvijay
PublisherHansvijay Jain Free Library
Publication Year1923
Total Pages112
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy