SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 年 शरत्नप्रदीपः पूर्वकाले पुरा माहुः माचुर्ये रमसा बळात् । नित्यं प्रतिदिनं ज्ञेयं सर्वनायें परि-ध्वनिः ॥ ततो (१) च ज्योतिके धोते चैत्रसमुच्यते (१) । तथैस्थं स्वयं स्वार्थे हि यस्मादिति विस्मये । कौत्स्ये [च] मृदुरातोरणे बोऽयं कुष्ठी विधीयताम् ॥ ४० इति शब्दरत्नप्रदीपे पञ्चमो मुक्त [क]: समाप्तः ॥ १ B दभरिक्षियो नैजमेवेस्यमु (?) च्यते । B. B. का २ B. विस्मयः स्मृतः । ५ B. म थभिधीयते । ४ B adds छोकाधिकारः
SR No.032334
Book TitleShabdaratna Pradip
Original Sutra AuthorN/A
AuthorHariprasad Shastri
PublisherRajasthan Purattvanveshan Mandir
Publication Year1956
Total Pages66
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy