SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सम्बस्नप्रदीपः राजहंसाः सिता रक्तमलिनैमल्लिकाभिधाः ।। विश्रुताश्चरणैईसा धार्तराष्ट्राः सितेतरैः ॥ २४ मध्यं प्रकोष्ठमित्युक्तमरत्निमणिबन्धयो। कनिष्ठामणिबन्धान्तः करमा करपार्श्वगैः ।। ज्येष्ठा कनिष्ठा निकटे तत्पदेशिन्यनामिका ।। बाहोश्च प्रमृताङ्गुस्योरन्तरं व्याम उच्यते ॥ मादेश-ताल-गोकर्ण-वितस्तय उदाहृताः । तर्जन्यादिभिरङ्गुष्ठे वितताभिः क्रियापरे ॥ प्रसारितालिः प्राज्ञैः करः प्रतकमुच्यते । कृतमष्टिः स रलिः स्यादरनिर्वितताङ्गुलिः ॥ पुच्छं प्रकीर्णकं सिक्तं कल्यं मधं चिरोषितम् । चतुर्विधं स्मृतं वस्त्रं त्वग्युक्तं कृमिरोमजम् ॥ महाधनाख्यमित्युक्तं बहुमूल्यं विचक्षणैः । पौष्पं मधु मकरन्दं गुल्मस्थं स्तवकं बुधैः ॥ बन्धनं वृन्तमिच्छन्ति विटपं तरुविस्तरम् । संभाविताऽस्मिका(१ ता) दादाहोपुरुषिका मता ॥ ३१ फलं सुस्वादु पक्वं स्यात् मपदं(१) पुष्टमुच्यते । जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते ॥ "वाक्यं पदसमूहः स्यादौसाध्यमकारणम् ।। लुप्तवर्णपदं प्रस्तं निरस्त त्वरितोदितम् ॥ ३३ नितान्तं मधुरं सान्त्वं परुषं निष्ठुरं वचः। असद्भाष्यं बहुभाष्यमसंबद्धं निरर्थकम् ॥ A. लिना. २B. 'योः A. कृपा. / B. रैः ५ A. तिस्थ, B. 'क्यं. & According to this reading only three types are specificd, one type (viz. फालं) being left out. Hence the reading may be amended as स्वक्-फल-कृमि-रोमजम्. (cf. त्वक्-फल-कृमि-रोमाणि वस्त्रयोनिः In Amara-Kosa, II, 6, 110.) B. करं दण्ड. ८B omits the last three quarters of st. 32 as well as the first quarter of st. 33, and construes the first quarter of st. 32 with the second quarter of st. 33. ९ May it be प्रादं ! १. B_replaces the first quarter of this st. by that of st. 32. (cf. n. 8 above.) ११ The reading seems doubtful.
SR No.032334
Book TitleShabdaratna Pradip
Original Sutra AuthorN/A
AuthorHariprasad Shastri
PublisherRajasthan Purattvanveshan Mandir
Publication Year1956
Total Pages66
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy