SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वितीयो मुक्तकः वत्तिर्दीपशिखासूत्रं वतिर्नेवाअनोदिता। धूम्राटश्च कलिङ्गः स्यात् कलिङ्गो देशवाचकः॥ ८८ शैले तृणविशेषेऽक नृषु गर्नुरिति ध्वनिः। 'शेलुस्तृणविशेषश्च शेलुः श्लेष्मातको मतः॥ ८९ शैलः पर्वत आख्यातः शैलः शिलासमुद्भवः। वाल्मीकश्च सीमिकः स्याद् वाल्मीको वाग्विशारदः ॥९० समाजः कुञ्जरो ज्ञेयः समाजः समयो मतः । मांजिका पक्षजातिः स्यात् प्राजिका नीलमक्षिका ॥ ९१ सारसो लक्ष्मणः प्रोक्तो लक्ष्मणो राघवानुजः। लक्ष्मणा औषधी मोक्ता कथयन्ति मनीषिणः॥ ९२ इति शब्दरत्नप्रदीपेऽधश्लोकाधिकारो द्वितीयो" मुक्तकः ॥ १ B. मंमुदिति. Both readings are doubtful. २-३ Bomits these lines. ४ A. समीकः ५ B को वा. ६ B. समीको वा वि.... . A. प्राजितः . B omits this line. ९ A omits. - ...B. C. 'यः १, B. कांडः, Comits. १२ B adds समाप्तः .. .
SR No.032334
Book TitleShabdaratna Pradip
Original Sutra AuthorN/A
AuthorHariprasad Shastri
PublisherRajasthan Purattvanveshan Mandir
Publication Year1956
Total Pages66
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy