SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नप्रदीपः 'हरिद्रा रजनी मोक्ता रजनी च विभावरी। परिघः परिघातः स्यात् परिघो दण्ड इष्यते ॥ ५५ 'धरा पृथ्वी धरा धारा धरः शैलो धरा धृतिः। तौ क्रोधे तथा दैन्ये मन्युशब्दः प्रचक्ष्यते ॥ ५६ सरलो देवदारुश्च सरला सरलो मतः। बहुलाः कृत्तिका ज्ञेया गावश्च बहुला मताः॥ ५७ मूलः पुद्गलकः कन्दः कन्दो वारिज उच्यते। मानदण्डनयोनिष्को निष्को दीनाररुक्मयोः॥ ५८ करो हस्तः करो रश्मिः करः कर्षकशोधनम् । द्वन्द्वे दुन्दुमिरक्षेषु दुन्दुभिः स्यात् तथानक:(के) ॥ ५९ ख्यातं विपिनमुद्यानमुखानं गमनं मतम् । उपर्यभ्यधिके प्रस्थे विदुरग्रं विपश्चितः॥ ६० निवृत्तावभिधेयेऽर्थों धने चोक्तः प्रयोजने।। वर्द्धनी वर्घिटी (१वा घटी) मोक्ता वर्द्धनी तणचिंका॥ ६१ कुड्डामं रुधिरं प्रोक्तं रुधिरं क्षतजं मतम् । नन्दनः स्वेसमः पुत्रो नन्दनं शक्रकाननम् ॥ मानसं चित्तमित्युक्तं मानसं त्रैदिवं सरः। धावनं शोर्धेनं प्रोक्तं धावनं शीघ्रवर्त्तनम् ॥ "स्यन्दनाख्या द्रुमस्रावे स्यन्दनो रथ उच्यते । तुरायणमसंगोक्तिः क्रियाही स्तुरायणः ॥ ६४ १ci. p. 15, n. 16. २ B.C. ज्ञेया. ३ C gives this line after st. 57 and construes it with the ___first line of st. 58. __ ४ Comits this line. ५ c omits this verse. B omits this line.. cf. n. 3 above. ७ B. वारिद. ८ ci..st. 18 above B.Comit this line. ९ A. दणे; B. द्वन्द्वो. १. C. प्रोक्तं. "C गगनं. १२ C. वार्धनी. १३ B 'कणिका ॥ १४ C. चोकं. १५ C. सुनयः प्रोको १६ C. सच(1) कीर्तनं. १७ Comits this verse. १८ B. साधनं. १९ B. 'मुच्यते. २. C. चंदनाख्यो देववृक्षचन्दनो. २१ C. परा. १२ C. 'नः परा.
SR No.032334
Book TitleShabdaratna Pradip
Original Sutra AuthorN/A
AuthorHariprasad Shastri
PublisherRajasthan Purattvanveshan Mandir
Publication Year1956
Total Pages66
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy