________________
द्वितीयो मुक्तकः। इतः प्रभृत्यनेकार्थाः शब्दाः श्लोकाधगामिनः । वेदितव्या बुधैः पश्चात् प्रत्यहि कृतसंग्रहाः॥ तेटो वमः पिता वमो वः प्राकार उच्यते ।। सो व्याडः शफो व्याडो व्याडो ज्ञेयश्चतुष्पदः ॥ २ अङ्गे दारेषु शय्यायां तल्पशब्दो विधीयते । तारास्वनौ गृहस्थाने धिष्ण्यमाहुर्मनीषिणः ॥ ३ अभिख्येति समाख्याता की” कान्तौ च नाम्नि च । रम्भा देवाङ्गना प्रोक्ता रम्भा स्यात् कदलीति च ॥ ४ मोचा खल्येति विख्याता मोचापि कदली मता। कक्षेति भवनान्तभूम(? मे)खलागजरज्जुषु । ५ स्यादापाढे विशुद्धेऽनौ शुक्रेऽनुपहते शुचिः। शेक्रेऽपि वार्षिके मेघे मत्तनागे घनाघनः ॥ संक्षेपे भक्तसित्के(क्थे) तुच्छधान्ये पुलाक-वाक् ।
(ब)ले मरुति मासाः पक्षोभिभवपाश्चयोः॥ ७ वृक्षभेदे" करीरः स्यात् घंटे वशङ्करेऽपि च । देहे दारेषु केदारे क्षेत्रं बुद्धः? द्वे) प्रकीर्त्यते ॥ ८ श्रेष्ठं कम्बलमेल्पं च विद्यादेकाक्षरख्य)या बुधः। . निहो निर्गते" पीडानिसर्गद्वारभूमिषु ॥
अविशब्दो रवौ मेघे पर्वतेऽपि निगद्यते । मुंगपर्वतमन्त्रेषु निकृष्टेऽपि च संवरः ॥
१ B. वटो वप्रं. २ B. C. केदार. .. A. B. पथः । ४ B. रंगे. ..५ B. °ब्दोऽभिधीयते ।
C. °र्विचक्षणाः । . ७ C. च.
C. °ली मता ॥ ९ B. खल्वेति. १. C. मोचा च... " B. शुक्रे... १२ A. C. 'पिच्छे. १३ B. C. बाले. १४ A. C. 'भेदः १५ A. पटे.
१६ C. भ्याकरे' १७ A. दारे च. १८ B. शुद्धोद्धे) च की.
१९ B. मन्नं. . २. B. "देकं क्षयं. . २१ B. C. निर्गता ; A. निर्मिते. . २२ B. अचि . २३ C. ते च. २४ B. C. शृंग.'