SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नप्रदीपः ११ धुर्मद्यं मधु क्षौद्रं मैंधु पुष्परसं (? सो ) मृदुः । मैर्दैत्यो मधुश्चैत्रो मधूकोऽपि मधु [ : ] स्मृतः ॥ क्षुद्रा वेश्या नटी क्षुद्रा क्षुद्रोक्ता मधुमक्षिका । असहिष्णुः स्मृतः क्षुद्रः क्षुद्रा स्यात् कण्टकारिका || वाह 'युग्यं घनो वाहः प्रवाह वाह उच्यते । disो मानविशेषश्च वाहो' बाहुरिति स्मृतः ॥ इष्टकादिचयो हारो हारो मुक्तागणः स्मृतः । हारो मपविशेषश्च होरेच क्षेत्रमुच्यते ॥ आत्मा भावो मनो भावो भावः सत्ता भवोऽपि च । भावः पूज्यतमो लोके पदार्थों भाव इष्यते ।! कुंथा कन्था समाख्याता कुथः स्यात् करिकम्बलः । कुथः कुशः कुथः कीटः " प्रातःस्नायी द्विजः कुथः ॥ १३ कुशे काले तिले च्छागे कम्बले सलिलेऽम्बरे" । दौहित्रे खङ्गपात्रे ऽग्नौ कुतपाख्या प्रवर्त्तते ॥ er वाचि पशौ भूमौ दिशि रश्मौ जले क्षणि । स्वर्गे मातरि वज्रेऽग्नौ मुखे सत्ये च गोध्वनिः ॥ श्रियां यशसि सौभाग्ये योनौ कान्तो महिम्नि च । सूर्ये संज्ञाविशेषेऽपि " मृगाङ्केऽपि " भगः स्मृतः ॥ १६ पर्जन्ये राज्ञि गीर्व्वाणे व्यवहर्त्तरि भर्तरि । १२ 93 १५ १ A. मधु क्षौद्रं मधु मद्यं. ३ B. मधुर्दैत्य विशेषश्च. ५ B. क्षुदा स्यान्म. • C. बाहुः शिशुविशेषः स्यात्. १० A. मापे वि; C. मघावि १३ B. कीलः. २ B. मधुश्चत्रो मधुर्मधुः । B. मधुकोsपि मधुर्मतः ॥ ६ A. युपे (?); C. योग्यं. मूर्खे बाले जिगीषौ च देवोक्तिर्नरि कुष्टि (? न्ति) नि ॥ १७ तूर्यास्येऽसिफले पद्मकुञ्जराय करें" दिवि । द्वीपे तीर्थे निमित्ते च विशिष्टे पुष्करध्वनिः ॥ ८ १४ B. ले सरे. १६ B. डेच C. कोsपि. १८ A. करो. १० १४ १८ ७ A. इत्यपि. A. B. C. बाहौ . ११ B. हारो रजतमु . १५ B. C. °षे च. १७ B. भगश्रुतिः : C. भगध्वनिः । १२ B. कुया.
SR No.032334
Book TitleShabdaratna Pradip
Original Sutra AuthorN/A
AuthorHariprasad Shastri
PublisherRajasthan Purattvanveshan Mandir
Publication Year1956
Total Pages66
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy