SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अक्षरकाण्डे नानालिझाध्यायः। .. लोके स्त्री तु जगत्यष्टाचत्वारिंशत्स्वरादिषु । छन्दोभेदेषु सुरभौ पृथिव्यां चाथ तत् त्रिषु ॥ ४६९ ॥ त्रसे चराचरे चापि मनुष्ये तु द्वयोरथ । जटावति जटी त्रि स्यात् प्लक्षवृक्षे तु पुंस्ययम् ॥ ४७० ॥ जवी वेगवति त्रिः स्याद् द्वे तु वातप्रमीमृगे । जालं गवाक्षभेदे क्की पुष्पक्षारकवृन्दयोः ॥ ४७१ ॥ आनाये कपटे चापि भारताद् दक्षिणे कचित् । वर्षात् स्यादन्तरद्वीपे मर्त्यजात्यन्तरे पुनः ॥ ४७२ ॥ .. विप्रीवैदेहजे द्वे स्यात् पटोल्यां तु स्त्रियामियम् । जाली जारस्तु नादित्ये तथैवोपपतावथ ॥ ४७३ ॥ अविवाघासु कन्यासु या स्यात् कन्याप्रसूतिजा । कन्या तस्यां स्त्रियां जारी हिमवद्दुहितर्यपि ॥.४७४ ॥ कीबं तु रक्तकुमुदे जातं त्वस्त्री कदम्बके । त्रिरुत्पन्ने जन्मनि क्की जामिस्तु स्त्री कुलस्त्रियाम् ॥ ४७५ ।। तृणेऽङ्गुलौ च स्वसरि नीवृद्भेदे च कुत्रचित् । जामि तु क्ली जलेऽभ्यासाद समानगुणवस्तुनः ।। ४७६ ॥ आलस्ये चेतसो जानुस्त्वस्वी द्वात्रिंशदङ्गुले । मानभेदेऽप्यूरुजवासन्धौ चाप्यथ जालिवाक् ॥ ४७७ ॥ त्रिषु जालवति द्वे तु दाशे स्यात् स्त्री तु जालिनी । पिप्पल्या चित्रशालायां जिलं तु कुटिले त्रिषु ॥ ४७८ ॥ अलसे क्ली तु पापे द्वे सर्प क्ली तु जितं जये । त्रिषु तु स्वीकृते तत् स्याद् युद्धभमाभिभूतयोः ॥ ४७९ ॥ १. 'पु' ख, ग, पाठः 'जालं वैदेहकाव् विप्रा' (पु. ७४. श्लो. ३३) इति तु वैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy