________________
मानार्थाणवसंक्षेपे पक्ष्ये च गृहसक्तेषु मृगपक्षिषु चाथ ना ।
औपासनामौ गृह्या तु स्त्रीलिङ्गार्थे बहिर्भवेत् ॥ ३६४ ॥ स्त्रियामथ द्वयोर्चुत्सः शुनि च ब्राह्मणेऽपि च । त्रि तु मेधाविनि गृधुंध्वनिस्तु पशुषु द्वयोः ॥ ३६५ ॥ नाभिलाषे गृही तु त्रिर्गृहवत्यथ स द्वयोः । गृहस्थे कीटभेदे तु गृहिणी स्त्री यदाहयः ॥ १६६ ॥ गृहकारीत्यथो गेयं की गाने गातरि त्रिषु । गातव्येऽप्यथ गेष्णो ना साममात्रे तनोरपि ॥ ३६७ ॥ अङ्गयोरुभयोः स्यात् तु त्रिषु रङ्गोपजीविनि । गोत्रो ना भूधरे मेघे क्ली तु नाम्नि कुले बले ॥ ३६८ ॥ कुत्सितार्थे चै गोत्रा तु स्त्री भूमौ गोगणे त्रि तु । गोत्रातर्यथ गोपस्त्रिर्गोपाले ना तु गोपने ॥ ३६९॥ . गोष्ठाध्यक्षे बहूनां च प्रामाणामधिकारिणि । शारिबायां तु गोपी स्त्री द्वे मनुष्येऽथ गोप्यवाक् ॥ ३७० ॥ त्रिपु रक्ष्ये Jहनीये द्वे तु स्याद् दाससूनुषु । गोला तु गोदावर्याख्यनदीभेदे स्त्रियामियम् ॥ ३७१ ॥ नैपाल्यां बालरमणकाष्ठेऽप्यथ नपुंसकम् । काजिके ना तु पिण्डेऽथ गोधा प्राण्यन्तरे स्त्रियाम् ॥ ३७२ ॥ निहाकासंज्ञकेऽथो नए स्त्री च हस्तानसंज्ञके । ज्याघातवारणे गोदः पुनर्गोदातरि त्रिषु ॥ ३७३ ॥ ना क्रीडायां मतौ गोदौ हृदभेदी कयोरपि ।। ग्रामे तु तत्समीपस्थे गोदी नित्यं द्वितायुतौ ॥ ३७४ ॥ गोदा तु गोदावर्या स्त्री गोष्ठः सामान्तरे पुमान् । गोस्थाने तु नृशण्डोऽथ गोष्ठी तु सदसि स्त्रियाम् ।। ३७५ ॥
३. 'पि'
१. 'तु' ग. पाठः, 'सु' ख. पाठः. २. 'गोष्णा ना' क. ग. घ. इ. पाठः, क, ग. घ. ङ. पाठः, ४. 'गोपनी'. पाठः.