________________
॥ श्रीः॥ राजराजीयापरनामा
नानार्थार्णवसंक्षेपः
केशवस्वामिप्रणीतः।
एकाक्षरकाण्डः। स्त्रीलिङ्गाध्यायः।
श्रीकुलोत्तुनचोलाख्यश्चोलेष्वासीन्महीपतिः । यः कलिं भारताद् वर्षाद् बहिश्चक्रेऽतिदूरतः ॥१॥ येन सर्वाणि वित्तानि सकलापि वसुन्धरा । कार्याण्यन्यान्यनादृत्य देवब्राह्मणसात्कृता ॥ २ ॥ तस्य सूनुरभूद् देवो रांजराजो महीपतिः । अभूतपूर्वमहिमा सन्त्यक्तो राजचापलैः ॥ ३ ॥ यौवने वर्तमानोऽपि सूर्यवंशसमुद्भवान् । अत्यशेत स राजेन्द्रान् परिपक्कतया भृशम् ॥ ४ ॥ कर्णोऽसौ दानशौण्डानामग्रणीरिति विश्रुतः । स प्राह एव विश्राण्य स्वापतेयमशेषतः ॥५॥ अहश्शेषं च रात्रिं च देयाभावादनिर्वृतः । तस्य तु श्रीनिवासस्य रात्रिन्दिवमविश्रमम् ॥ ६ ॥
१. 'तिः' ख. पाठ