SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ राजराजीयापरनामा नानार्थार्णवसंक्षेपः केशवस्वामिप्रणीतः। एकाक्षरकाण्डः। स्त्रीलिङ्गाध्यायः। श्रीकुलोत्तुनचोलाख्यश्चोलेष्वासीन्महीपतिः । यः कलिं भारताद् वर्षाद् बहिश्चक्रेऽतिदूरतः ॥१॥ येन सर्वाणि वित्तानि सकलापि वसुन्धरा । कार्याण्यन्यान्यनादृत्य देवब्राह्मणसात्कृता ॥ २ ॥ तस्य सूनुरभूद् देवो रांजराजो महीपतिः । अभूतपूर्वमहिमा सन्त्यक्तो राजचापलैः ॥ ३ ॥ यौवने वर्तमानोऽपि सूर्यवंशसमुद्भवान् । अत्यशेत स राजेन्द्रान् परिपक्कतया भृशम् ॥ ४ ॥ कर्णोऽसौ दानशौण्डानामग्रणीरिति विश्रुतः । स प्राह एव विश्राण्य स्वापतेयमशेषतः ॥५॥ अहश्शेषं च रात्रिं च देयाभावादनिर्वृतः । तस्य तु श्रीनिवासस्य रात्रिन्दिवमविश्रमम् ॥ ६ ॥ १. 'तिः' ख. पाठ
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy