SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पाठः, द्वयक्षरकाण्डे नानालिङ्गाध्यायः । इन्दोः सर्वेऽपि पर्याया हंसस्यापि नपुंसके । रजते स्युः खरस्यापि कुमुदे मूर्धजस्य तु ॥ २ ॥ ह्रीबेरेऽथ नृलिङ्गाः स्युः स्पृक्कायां तस्कराह्वयाः । स्योनाके तु सृगालस्य वानरस्य तु सिल्हने ॥ ३ ॥ कूर्मम्य मकरस्यापि पर्याया निधिभेदयोः । अथैव स्वस्वलिङ्गाः स्युरुशीरे समराह्वयाः || ४ | जलमुस्तेऽटवेबिन्दोः सिध्मादौ देवैकृते । गणस्याब्धेश्च सङ्ख्यायां शिरसः शिखरे तरोः ॥ ५ ॥ अगुरुण्ययसो गुन्द्रे शरस्य मकरे त्वसोः । पिण्डारे त्ववटोः पाणेर्बर्हिष्ठे मुस्तकेऽप्यप म् ॥ ६-॥ धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः । सर्पस्य सीसके नागकेसरे द्विपसर्पयोः || ७ || सङ्ख्याभेदे तु शङ्खस्य शस्त्रस्यायसिलयेत् । अपराधे तु रन्द्रस्य व्याधेः कुष्ठाख्यभेजे || ८ खस्या के ब्रह्मणि च मीनमेपविषाणिनाम् । मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनम् ॥ २॥ धनुर्मकरकुम्भानां क्रमाद् द्वादशराशिनि । ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ १० ॥ वायसस्य चें पर्यायाः क्रमात् पूर्वादिवेश्मसु । वाट्यालके स्युरन्नस्य शैलेये तु शिलाह्वयाः ॥ ११ ॥ त्वचो लवङ्गे पर्णस्य पक्षे क्ली किंशुके नरः । रूक्षस्याञ्जनभेदे क्ली पुल्लिङ्गो नागकेसरे ॥ १२ ॥ ँ धुधूरेऽप्यम्बुजाख्यास्तु निधिभेदे नृलिङ्गकाः । शुभस्य फेनिलतरौ पर्यायाः स्युर्नृलिङ्गकाः ॥ १३ ॥ १. ' चण्डायां त' खः . पाठः. २. 'सिंहने' क. ग. ङ. पाठः. 'थेव' क. घ पाठः. ४. 'तु' ख. पाठः... ३. 'थवा स्व' ग.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy