SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंक्षेपे सूर्येऽपि सज्जनः पीकः पुनर्योनौ जलाशये। गुभिः सादुदपानेऽग्नौ प्लक्षिरग्निकुसूलयोः ॥८॥ अन्नसझामयोः पृक्ष समाम्नाये समामनत् । भैषस्तु प्रेषणे मर्दे बन्धस्त्वाधौ च बन्धने ॥८१॥ सीसाख्यलोहभेदे च वैजयन्त्यामपाठि सः । बुनः प्रजापतौ रुद्रे पृष्ठान्ते स्वर्गतुण्डयोः ॥ ८२॥ वृक्षादेरप्यवाग्भागे भ्रमस्तु विचिकित्सने । मिथ्याज्ञाने गृहादेश्व निर्गमद्वारि वारिणः ॥८३॥ शस्त्रमार्जनयन्त्रे च तथा भ्रमणकर्मणि । अदन्तो भर्गशब्दोऽयं सामभेदे महेश्वरे ॥ ८४॥ भरस्त्वतिशये भारे सझामे गरिमण्यपि । भारः सहस्रद्वितये पलानां च गरिम्णि च ॥८५॥ वोढव्ये भरणे चाथ ज्येष्ठत्रातरि भास्करे । .. भावोऽथ भातुवाग् दैवे शरीरावयवेऽपि च ॥८६॥ भुजि नक्तिधातौ स्यात् पावके भुजतावपि । भुजस्तु गरुडेऽग्न्यिोभ्रूणस्त्वर्भकभूपयोः ॥८५॥ गर्भिण्या स्त्रैणगर्ने च ब्राह्मण्यां श्रोत्रियद्विजे । आर्ये यतौ च केचित् तु प्राहुर्ब्राह्मणमात्रके ॥ ८८ ॥ भूभृद् गिरौ नृपेऽथाद्रितट ऋप्यन्तरे भृगुः । भेदो विशेषे व्यावृत्तावुपजापे विदारणे ॥ ८९॥ भेनस्तु चन्द्रे सूर्ये च भोगो राज्ये धने सुखे । रक्षणेऽभ्यवहारे च सर्पस्य मयकाययोः ॥१०॥ वेश्यादीनां भृतौ चापि कौटिल्येऽप्यथ मन्त्रवाक् । ऋग्यजुःप्रभृतौ गूढभाषणेऽप्यथ मन्थने ॥९१॥ १. 'पु' क. घ. पाठः, २. 'क्षि' क. घ. पाठः,
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy