SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ पडक्षरकाण्डे नानालिङ्गाध्यायः । अथ षडक्षरकाण्डे बाच्यलिङ्गाध्यायः । अथो षडक्षराः शब्दा वाच्यलिङ्गाश्च ये स्मृताः । तेषामयमिहाध्यायो यथादृष्टं प्रणेष्यते ॥ १ ॥ एकायनगतस्तु स्यादेकाग्रेऽप्येकमार्गके ॥ १३ ॥ इति षडक्षरकाण्डे वाच्यकिङ्गाध्यायः । अथ षडक्षरकाण्डे नानालिङ्गाध्यायः । अथ षडक्षराः शब्दा नानालिङ्गाश्च ये स्मृताः । तेषामयमिहाध्यायः सम्प्रति प्रतिपाद्यते ॥ १ ॥ *++++++++++ अञ्जलिकारिका । क्षुद्रजन्तुविशेषे च गजायुर्वेदभाषिते ॥ २ ॥ नमस्कारी समाख्ये च क्षुद्रवलयन्तरे त्रि तु । अञ्जलेः कारके (स्वा ? sथा) स्थिसङ्घात इति विश्रुते ॥ ३ ॥ अस्थिसन्नहनः पुंसि वल्लिजात्यन्तरेऽथ नप् ! अस्थनां सन्नहनेऽथ स्यादाग्रहायणिकः पुमान् ॥ ४ ॥ मार्गशीर्षाये मासे यत् तु देय + + + +। + + + हायण्यां तत्र विधानपुंसकम् ॥ ५ ॥ अत्र त्वाम्नायते सद्भिः पुमानानकदुन्दुभिः । वसुदेवेऽथ तत् क्कीबमानकस्य च दुन्दुभेः ॥ ६ ॥ १. 'म' ग. पाठः. २. 'म'.म. पाठः .. १०५ + 'मार्गगे' इति स्यात् । * 'लेप्यमय्यां जियां प्रोक्ता नियाम्' इति पाठ स्वात् । तथा च वैजयन्ती 'या तु लेप्यमयी नारी सा स्यादशलिकारिका' (पृ. १३७. डो. १३) इति । $ 'वमृणं भवेत् । मासे बाप्याग्र' इति पाठ्यं माति 'संवत्सराग्रहायणीउस (४. ३. ५०) इति देयार्थे उविधानात् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy