________________
नानायाणवसक्षप खदिरीसंज्ञके शाके नमस्कारस्तु ना नतौ । नक्तञ्चर उलूके द्वे राक्षसे च त्रिषु त्वयम् ॥ २९९ ॥ स्याद् रात्रिचरमात्रे च नकूवारस्तु देवरे । पुमान् निराश्रये तु त्रि! तु नारायणो हरौ ॥ ३० ॥ तस्यावतारभेदे च नरस्य सहचारिण। बी तु नारायणी लक्ष्म्यां पार्वत्यां चाथ पठ्यते ॥ ३०१ ॥ सुपार्श्वस्थानवासिन्यां पार्वत्यां च विशेषतः । महेश्वरस्यायतनं सुपा ख्यं प्रतीयताम् ॥ ३०२ ॥ नारायणी शतावर्यामपि नागोदरी पुनः । स्त्रियां भटानामुदरत्राणेसन्नाह ईरिता ॥ ३०३ ॥ अत्रापि पूर्ववत् सादि नागदन्तस्तु पुंस्थयम् । नियूहसंज्ञके वेश्मभिविशडी तयाँ दरे ॥ ३० ॥ नागस्य जीवलिङ्गं तु जानीवादासनान्तरे। लक्षणं चोकमजोर्जानुस्थौ प्रसृतौ मुजौ ॥ ३०५ ॥ इत्येवं नागदन्ती तु स्त्री निकुम्गादिनामभिः । प्रसिद्ध मेपजस्तम्बे द्वयोस्तु स्यानिशाचरः ॥ ३०६॥ सर्प च राक्षसे चापि स्त्रियां तु स्यानिशाचरी। सृगालजातिभेदे च शिवाख्ये दुष्योगिति ॥ ३०७ ॥ स्यानिशाचारिमात्रे त्रि स्त्रियां तु स्यान्निरजना। एकत्र शक्तौ शक्तीनां नवानामपि शाणिः ॥ ३०८ ॥ पौर्णमास्यां द्वयोस्तु स्यात् कृष्णसाराहये मृगे। त्रिनिर्गताअनादौ स्यादव निर्भर्त्सनं नपि ॥ ३.९॥
१. 'पा' ग. पाठः. २. 'ग. च. पा. ३. 'यो क.ग. पाठा.
.' इति स्याद। .