SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंक्षेपे व्यसने बन्धके चेति चतुर्वर्थेषु कीर्तितः । आत्मार्कचन्द्रवातामिजीवेषु परमात्मनि ॥ १२ ॥ देहे यत्ने धृतौ कीर्ती बुद्धौ मनसि च श्रुते । धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ १३ ॥ इन्द्रः पुरन्दरे सूर्ये सूर्येषु द्वादशस्वपि । विशेषतः स्यादेकस्मिन् परमात्मनि पादपे ॥ १४ ॥ अश्मन्तकाहये क्ष्वेडविशेषे इति षट्स्वयम् । पत्यौ च नामपूर्वोऽथो ईष्मो वायुवसन्तयोः ॥ १५ ॥ उत्सो व्योम्न्यम्बुधौ कूपे जलाधारान्तरेऽपि च । ऊष्मा त्वौष्ण्यगुणे ग्रीष्मे बाप्पे शषसहेषु च ॥ १६ ॥ ऋषिर्वेदे वसिष्ठादौ चक्षुरादीन्द्रियेषु च । ज्ञानवृद्धे क्षपणकेऽप्यूतुस्तु शिशिरादिषु ॥ १७ ॥ गर्भग्रहणयोग्ये च काले स्त्रीणां रजस्यपि । ओघः परम्परायां स्याज्जलस्रोतसि सञ्चये ॥ १८ ॥ महाजलसमूहे च वाद्यादिद्रुतवर्तने । क्षणस्त्ववसरे मध्ये पारतन्त्र्ये तथोत्सवे ॥ १९ ॥ मुहूर्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके । नियापारस्थितौ चाथ कण्ठः शब्देऽन्तिके गले ॥ २० ॥ क्षवस्तु राजिकासज्ञसर्षपे क्षवथावपि । क्षयस्त्वपचये कुक्षौ कल्पान्ते राजयक्ष्मणि ॥ २१ ॥ क्रियायां वसतेर्धातोर्हिसायां गमनेऽपि च । मन्दिरे चाथ कल्पः स्यान्न्याये देवद्रुमे विधौ ॥ २२ ॥ विभीतके विकल्पे चे संवर्ते ब्रह्मणो दिने । शास्त्रजातिविशेषे च सामर्थ्य वर्णने तथा ॥ २३ ॥ १. दै' ग, पाठः. २. 'पि' क. ग. घ. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy