________________
४०
नानार्थार्णवसंक्षेपे
आह च श्यामखदिरे क्लीबं त्वेषां फले भवेत् । अत्रापि लिङ्गमर्थश्च समासश्चापि पूर्ववत् ॥ १६१ ॥ स्त्रियां तु कालपी स्यान्मसूरविदलाह्वये । लताजात्यन्तरे सोमराजिमञ्जिष्ठयोरपि ॥ १६२ ॥ द्राक्षायां च द्वयोस्तु स्यात् कालै मेपे द्वयोः पुनः । कालपुच्छो हि चमरमृगे स्यात् कृष्णवालधौ ॥ १६३ पूर्वत्रेवात्र लिङ्गादि कालज्ञेयं तु गोरसे । क्ली भेद्यवत् तु कलशिभवेऽथो काकतुण्ड्यसौ ।। १६४ ॥ तापिच्छे स्त्री पुमांस्त्वेषोऽगुर्वाख्ये गन्धवस्तुनि । काकशीर्षस्तु ना पुष्पस्तम्बभेदे शिवप्रिये ॥ १६५ ॥ वसुभट्ट इति ख्याते क्ली 'तु काकस्य मूर्धनि । काकोदरस्तु द्वे सर्पमात्रे सर्पान्तरे तथा ॥ १६६ ॥ पशितेरन्यतमे दबकर फणाभृताम् ।
ना तु कापटिक छात्रवेषधारे स्पशान्तरे ॥ १६७ ॥ संस्थाचराणां पञ्चानामेकस्मिस्त्रि तु दाम्भिके । कामिकान्तं तु माध्वीकसंज्ञे मद्यान्तरे नपि ॥ १६८ ॥
पूर्ववच्चात्र लिङ्गादि तर्क्यं कामध्वजस्तु ना । ज्ञेयो वादित्रनिर्घोषे तथा कामोत्सवेऽप्यथ ॥ १६९ ॥ ध्वजे कामस्य नृनपोः कामरूपास्तु नीवृति । प्राग्ज्योतिषाख्ये पुम्भूम्नि लिङ्गाद्यत्रापि पूर्ववत् ॥ १७० ॥
कारस्करो ना ह्रीत्येके वृक्षभेदे परे पुनः । क्की नगर्यन्तरे प्राहुः काकपीलुस्त्वसौ स्त्रियाम् ॥ १७१ ।।
गुञ्जायां ना तु + काजुसंज्ञे स्यात् त्रिखुरान्तरे । कामरूपी द्वयोर्नानावर्णे च कृकलासके ॥ १७२ ॥
१. 'जी' क. ग. च. पाठः. २. 'ल' क. व. पाठः.
+ 'काकेन्दुसंज्ञे' इति स्यात् । 'काकेन्दी काकपीलुः स्यात्' (पृ.४९.४.५१) इति वैजयन्ती