SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंक्षेपे समुद्रान्ता तु दुःस्पर्श कार्पासीस्पृक्कयोरपि। . .. स्ववासिनी चिरण्ट्यां स्यानववध्वां च सज्जनः ।। ५३ ॥ सामिधेनीति तस्यां स्याद् ययां चाधीयते समित् । समिध्यप्यपठीदेनां शाश्वतः शब्दवित्तमः ।। ५४ ॥ सिनीवाली तु पार्वत्या दृष्टचन्द्रे च दर्शके। सुवर्चला तु सूर्यस्य प्रभादेव्यां क्षुमाहवे ॥ ५५ ॥ धान्ये शाकविशेषे च सोमपल्ली त्वक्ल्युजे। बालीगुडूच्योश्वाध स्वाद् विद्युाद्विद्विशेषयोः ॥ ५६ ॥ सोदामनीति च चतुर(न्)स्त्र्यध्यायः समासवान् ॥ ५६३ ॥ इति चतुरक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अथ चतुरक्षरकाण्डे पुल्लिङ्गाध्यायः । अथो चतुःस्वराः शब्दाः कीर्त्यन्तेऽत्र नृलिङ्गकाः । अपवर्गः क्रियासाध्यफलाप्तौ त्यागमोक्षयोः ॥ १ ॥ अपदेशस्तु लक्षे स्यानिमित्तव्याजयोरपि । अपवादस्तु निन्दायामाज्ञायां च द्वयोरपि ॥ २ ॥ अपभ्रंशोऽपशब्दे स्याद् भाषाभेदप्रपातयोः। अभिमानस्त्वहकारे हिंसाप्रणययोरपि ॥ ३ ॥ ऐश्वर्यहेतुके दर्प ज्ञाने चाथाभिहारवाक् । । अभियोगे सन्नहने चौर्ये वैरेऽपि सज्जनः ॥ ४ ॥ *++++++++++++ परोऽभ्यधात् । गजशायनकालेऽपि गजशास्त्रेषु दृश्यते ॥ ५ ॥ १. 'तु चतुरच्यभ्यायः पूर्णवानयम् ॥' इ. पाठः.. * प्रन्थपातस्थाने 'संश्लेषणेऽभिक्रमणे मेलने च' इति पठनीयं भाति ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy