SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मानार्थार्णवसंक्षेप हढदुष्करचित्रेषु योषानामपि कर्मसु । अश्वाना देयभेदे च कचिद् देशे हि दीयते ॥ २०२१ ॥ योग्याशनादिकं तेषां शरीरपरिपुष्टये । पश्चाद् बीजनिषेकस्य तथा हरतिकर्मणि ॥ २०२५ ॥ गणितज्ञपसिढे च. सङ्ख्यायास्ताउने तथा । मुजे श्रीवं तु हसितं हासे हासान्तरे तथा ।। २०२१ ॥ दृदन्ते त्रिषु त्वेतत् फुलेऽवहसितेऽपि च । तथा हसितवत्येष हवनं तु नपुंसकम् ॥ २०२७ ॥ होमे वहौ तु ना स्त्री तु हवनी सुचि नप् पुनः । हास्ये स्यादसन स्त्री तु हसनी परिकीर्तिता ॥ २०२८ ॥ अङ्गारशकटौ ना तु हनुषः क्रोध ईरितः। राक्षसे तु द्वयोरुक्तो *हलिजस्तु महाद्रुमे ॥ २०२९ ॥ शाकसंज्ञे कदम्बद्रौ केतक्यां च नपि त्वदः । तेषां स्यात् प्रसवे ना तु हविष्यः स्यात् तिले त्रि तु ॥ २०३० ॥ साधा हविष्यथो पुंसि हरेणुः परिकीर्तितः । पलायधान्यभेदे स्याद् रहटीसंज्ञकेऽथ सा ॥ २०३१ ॥ स्त्रियां कौन्तीसमाख्ये स्याद् भेषजे हाटकं पुनः । अस्त्रियां हेमनि क्ली तु स्यात् त्रिकण्टकसंस्थितौ ॥.२०३२ ॥ कुन्तभेदे हारकस्त यष्टिसंज्ञायुधान्तरे । पुमान् हर्तरि तु त्रि स्यादारणस्तु पुमांस्तरौ ॥ २०३३ ॥ . १.. 'प'...पाठः. . * “हलीमे केतकी' (पृ. ६३. ओ. २२३) इति, 'शाके पृथुच्छदहलीमक' (पृ. ५.. को ७६) इति च वैजयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy