SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ध्यक्षरकाण्डे नानालिङ्गाध्यायः। ___ २१९ स्त्रियामुपस्थस्याधस्तात्सूत्रे सूच्यां च नप् पुनः । स्यूतौं सीवनमेतच्च केपाश्चिन्मतमीरितम् ॥ १०६५ ॥ . अथो परमशोभायां सुपमा स्त्री त्रि सुन्दरे । सुपिरं तु नपिच्छिद्रे वैजयन्त्यां समीरितम् ॥ १९६६ ॥ वाद्यभेदे च वंशादी सुपियुक्ते तु भेद्यवत् । म्याद् विद्रुमलतायां तु सुषिरा स्त्री नटे तु ना ॥ १९६७ ॥ सर्पाण्डे तु सुनारो ना शुनीस्तनपयस्यपि । विद्याच्छोभननारादौ समासादीनि पूर्ववत् ॥ १९६८ ॥ गरुडे तु सुपर्णों ना किरणे च द्वयोः पुनः ।। अश्वे गरुडवै(द्) ज्ञेयः पक्षिजात्यन्तरेऽथ सा ॥ १९६९ ॥ सुपी विनतायां श्री सुवर्णस्त्वस्त्रियामयम् । हेन्नि हेम्नश्च कर्षे + + + ++ ++ स्त्रियाम् ॥ १९७० ॥ सुकन्दस्तु पलण्डी ना त्रि तु शोभनकन्दके । सुव्रता सुखसन्दोहा या गौस्तत्र स्त्रियां त्रि तु ॥ १९७१ ॥ सद्रते सुवहा तु स्त्री सल्लकीरानयोरपि । शेफालिकायामपि च तथा गोधापदीति या ॥ १९७२ ॥ ओषधि + + + + + + + + + सुकेश्यसौ। स्त्रियां स्यादप्सरोभेदे त्रि तु शोभन मूर्धजे ॥ १९७३ ॥ की तु स्यात् सुकृतं पुण्य सस्क्रियायां च तत् त्रि तु । कृते सुा पुमांस्तु स्याद् बुद्धे मुगत इत्ययम् ॥ १९७४ ॥ त्रि शोभनगते ली तु (सुरूपं शाल्मलीफले)। नियां तु मल्लिकाभेदे सुरूपा वेश्यसंज्ञके ॥ १९७५ ॥ १. 'च' ग. पाठः. २. वि' ग. पाठः. + 'स्यात् कतुभेदे तु सा' इति पुरणीयं भाति । 'मुनणां च मखान्तरे' इति विधः। + 'सुवहा सालक्येलापीगोधापदापु वीणायाम् । रानाशेफालिकयोः स्त्री मुखवाद्येऽन्याला स्वान ॥ शने मेदिनी ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy