SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ... यक्षरकाण्डे नानालिशाध्यायः । वालक स्वस्त्रियां ज्ञेयं वलयेऽप्यङ्गुलीयके । हीबेरे तु नपि स्त्री.तु वालिका सिकतासु च ॥ १९६८ ॥ ऊौं च कर्णपृष्ठ विज्ञेया भूपणान्तरे । वलये चाङ्गुलीये च पुमांस रभसोऽब्रवीत् ।। १६६९ ॥ वासुकस्तु पुमानर्कनामधेयमहीरुहे। रौमकाख्ये तु लवणे विजानीयान्नपुंसकम् ॥ १९७० ॥ की तु सन्देशवाचि स्याद् वाचिक त्रि तु वाकृते । गिरा चाभिनये ना तु वातघ्नो भूरुहान्तरे ॥ १६७१ ॥ एरण्डसंज्ञे त्रिषु तु वातनी वातघातके । अमनुष्ये वाजिनं तु नवामिक्षाजवन्तुनि ॥ १६७२ ॥ वाजिसम्बन्धिनि त्वेतत् त्रिरथो वासि नपि । . गृहच्छदिप्काष्ठभेदे संधिकाष्ठाइयेज्य सा ॥ १९७३ ॥ वासिका स्त्री माल्यदाग्नि वार्षिक तु नपुंसकम् । त्रायमाणासमाख्ये स्यात् स्थावरे भेद्यवत् पुनः ॥ १६७४ ॥ वर्षासु भवजातादौ निर्वृत्तं यच्च किश्चन । वर्षेण वर्षाभिर्वा स्यात् तत्राधीष्टादिकेऽपि तत् ॥ १६७५ ॥ वासवस्तु पुमानिन्द्रे द्वादशे चाप्यरनिके । भवेत् सप्तदशारले पस्य स्यात् तु भेयवत् ॥ १९७६ ॥ वसुसम्बन्धिनि द्वे तु वातिको विषवैद्यके । त्रि तु वातस्य शमने कोपने चापि वस्तुनि ॥ १६७७ ॥ वालुका तु स्त्रियामुक्ता सिकतामु नपि त्वदः । एलावालुकसंज्ञे स्वाद् भेषजेऽपि विषान्तरे ॥ १९७८ ॥ पुण्डरीकसमाख्येऽथ वाचालो भेद्यलिगकः । बहुगगिरि स्त्री तु शारिकासंज्ञपक्षिणि ।। १६७९ ॥
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy