SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ त्र्यनरकाण्डे नानालिङ्गाध्यायः । भूम्यां तु स्त्री वसुमती वलभित् तु पुमानयम् । पुरन्दरे तथैकाकतुभेदे च नं पुनः ।। १६४५ ॥ स्यादारण्यकयोः सामभेदयोर्ऋचि गीतयोः । उपत्वाजामयोगिर इत्यस्यामथ स द्वयोः ।। १६४६ ॥ वनश्वा क्रोष्टर व्याघ्रे रभसोक्तोऽथ स द्वयोः । वयोधा यूभ्यथ त्रि स्याद् वयसो धातरि त्रि तु ॥ १६४७ ॥ वनौका वनवास्तव्ये मर्केटे तु द्वयोरयम् । वासन्तस्तु पुमाज्ञेयो वृक्षे कुस्काये || १६४८ ॥ वासन्ती तु स्त्रियां पुष्पवल्लीभेदेऽतिमुक्तके । यूथिकायां च रभसोऽवहिते तु त्रिषु स्मृतः ।। १६४९ ॥ वसन्तजाते च तथा वसन्ते पुष्पजातिषु । वसन्तसम्बन्धिनि च वार्ताकी तु स्त्रियामियम् ।। १६५० ।। त्रिष्वित्येके शाकफलस्तम्बे वातिङ्गणाइये । प्रसहाख्ये क्षुद्रफलस्तम्बे च प्रसवे पुनः || १६५९ ॥ तयोः क्लीबमथ द्वे स्याद् वानरो मर्कटेऽथ ना । तुरुकरांज्ञे निर्यासे नाटिका तु स्त्रियागियम् ॥ १६१२ ॥ पूगवृक्षे त्रिषु पुनर्वाटको वेष्टकेऽथ ना । arrar वडवावौ ब्राह्मणे तु द्वयोस्त्रि तु ।। १६१३. ।। asबायोगिनि प्राह रभसः पुन्नपुंसकम् । वडवानां गणे द्वे तु वारणः कुञ्जरे त्रि तु ॥ १६९४ ॥ विकारे वरणाख्यस्य तरोर्वरणयोगिनि । ना तु सेतौ स्त्रीपोस्तु वारणा स्यान्निवारणे ॥ १६५५ ॥ अथात्र रभसेनोक्तः श्लोकोऽयं पठ्यते यथा । विशारदे ग (दा!ता) तङ्के मुमुक्षौ बडवेष्टके || १६५६ ॥ १. 'प्यदः । क. ग. पाठ:. १९१
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy