SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७८ नानाथर्णयसंक्षेपे पारावते चकोरे च बहुव्रीहौ तु भेद्यवत् । रक्ताङ्गस्तु पुमान् भौमे विद्रुमे तु नपुंसकम् || १४९४ || काम्बिल्यजीवन्त्योस्त्वाह स्त्रीलिङ्गं रभसः कविः । अर्थलिङ्गसमासांन्ध तर्कयेदिह पूर्ववत् ॥। १४९५ ॥ रहस्या तु नदीभेदे स्त्रियां त्रिस्तु रहोभने । रवणस्तु मा पोकावतान्तरे ॥ १४९६ ॥ बेलमे रभसः प्राह तत्व मूलं विचिन्त्यताम् । कांस्यसंज्ञकलोहे तु क्ली रुते रभसः पुनः ।। १४९७ ॥ पटोलमूलेऽप्यपठीत् त्रिस्तु शब्दनशीलके । उष्ट्र गर्दभयोस्तु द्वे भ्रमरे चाप्यधीयते ॥। १४९८ ॥ रपेठस्तु द्वयोर्ज्ञेयो मण्के विदुषि त्रि तु । रभसस्तु पुमान् बेंगे हर्षसंरम्भयोरपि ॥। १४९९ ॥ त्रिस्तु स्यान्महति द्वे तु म्लेच्छे रमठ इत्ययम् । त्रिस्तु क्रीडनशीले स्याद् रमणं तु नपुंसकम् ।। ११०० . ।। क्रीडायां पुंसि तु धवे स्त्रीभेदे तु स्त्रियामियम् । रमणी रमयत्यर्थे पुनः स्याद् रमणा न ना ॥ १५०१ ॥ रथा रथचक्रे की स्यन्दनावयवेऽपि च । चक्रवाकाये चापि पक्षिमेदे द्वयोरयम् ॥। १९०२ ॥ अथ विधाद् रक्तिका तु कृष्णलाख्यलतान्तरे । स्त्रीलिङ्गा ना तु बन्धूके ब्रूते म्लाने तु कश्वनं ।। १९०३ ॥ रक्षोघ्नस्तु पुमात सर्वपे त्रि तु हन्तरि । अमनुष्ये रक्षसः स्याद् रसवत् त्वभिधेयवत् ॥ १५०४ ॥ रसयुक्ते रसवती पुनः स्त्रीं स्यान्महानसे । पञ्चरात्रे तु नलिनं रात्रकं रभसोऽपठीत् ।। ११०१ ॥ १. 'कम्पिलजी' क. ङ. च. पाठः. २. 'पा' क. च. पाठः, ३. 'जू' क... ४. 'गेहे ह' क... पाठः, ५. 'पि' क. पाठः,
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy