SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७६ नानार्थार्णव संक्षेपे कालक्षेपेऽप्यभाषिष्ट शब्दज्ञो यामुनं पुनः । की मञ्जनभेदे स्यात् स्रोतोञ्जनमिति श्रुते || १४७१ ॥ यमुनायाः पुनस्त्रि स्यात् सम्बन्धिन्यथ यामको । स्तः पुनर्वसु नक्षत्रे त्रियन्तरि ना पुनः ॥ १४७२ ॥ याबको यवभेदे स्यात् कुल्माषाख्ये परे पुनः । अलक्तकेऽपि त्रिस्तु स्याद् यक्तिर्यथ यावनः ।। १४७३ ॥ ना तुरुष्काख्यनिर्मासे स्त्रीनपोस्तु हि यावना । अर्थे यावयतेर्ना तु युञ्जानः सारथौ त्रि तु ॥ १४७४ ॥ योक्तरि ब्राह्मणे तु द्वे युतकं तु नपुंसकम् । यौतके युगले चापि संश्रये वसनाचले || १४७५ ॥ शूर्पा योषितो वस्त्रभेदे युक्ते तु भेद्यवत् । युग्मावयवयोश्चाभ योजनं परमात्मनि ॥ १४७६ ।। कयध्वमाने चतुष्कोशे मगधादिषु भूमिषु । अष्टक्रोशं तु देशेषु कोसलादिषु मन्वते || १४७७ ॥ तथा युक्तिक्रियायां च लतापूगे तु पुंस्यथ । पित्रादेः कन्ययाप्तार्थे लेख्ये च नपि यौतकम् ।। १४७८ ॥ त्रिस्त्वात्मीयेऽथ रसनं की कषायद्रवान्नयोः । स्वहे विषे फले चापि निर्यासे हेमरूप्ययोः || १४७९ ॥ आस्वादने तु जिह्वायामपि स्याद् रसना न ना । शब्दने च रसज्ञा तु जिह्वायां स्त्री त्रिषु त्वसौ ॥ १४८० ॥ रसस्य ज्ञातरि स्यात् तु (नै ? वै) कृन्त * इति विश्रुते । अयोदे पुमान् सारे त्वयसो रसकः पुमान् ॥ १४८१ ॥ १. 'क' ग. पाठः. २. 'क' ग. पाठः * 'बैकृतः स्याद् रसवरो रसज्ञो व्योमधारणः' (पृ. ४३. श्रो. ३५) इति वैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy