SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ मानार्णवसंक्षेपे वृषा कदल्या न्यग्रोधीसंज्ञस्तम्बेऽपि भेषजे । ऋद्धिसंज्ञेऽय वृष्यं त्रिर्यत् किञ्चिच्छुकवर्धनम् ॥ १२७७ ॥ तस्मिन् पुंसि तु माषाख्यधान्य इक्षौ च सा पुनः । वृष्या स्त्रियां विदायी स्याद् वृद्धिसंज्ञे च भेषजे ॥ १२७८ ॥ वृत्तं तु क्ली नरेऽप्यन्ये स्वरूपाचारधृत्तिषु । पद्यव्यक्तिषु सम्भक्तौ त्रिषु तु स्वाद् दृढे मृते ॥ १२७९ ॥ अतीताधीतकठिनवर्तुलेषु वृतेऽथ नम्। वृन्तं तरूणां प्रसवबन्धने चुकेऽथ ना ॥ १२८० ॥ कालिङ्गसंज्ञवल्ल्यां स्याद् वृद्धस्तु स्थविरे त्रिषु । त्रिमात्रसामवणे च स्यादेधितमनीषिणोः ॥ १२८१ ॥ ना तु वैवस्वते क्ली तु शैलेये वृत्रवाक् तु ना । दैत्यभेदे गिरौ मेघे शत्रौ ध्वान्ते च नप् पुनः ॥ १२८२ ॥ पापे वृकस्तु ना सूर्ये चन्द्रे जाठरपावके । वजे वृके देशभेदे पुनर्भूम्नि च नए पुनः ॥ १२८३ ।। लागले त्रिपु तु स्तेने धूर्ते द्वे तु मृगान्तरे । ईहामृगाख्ये शुनि च वृकी तु स्त्री यथोदितम् ॥ १२८४ ॥ निरुक्ते वृद्धवाशिन्यां वृष्णिस्तु क्षत्रियान्तरे । तद्वंश्येषु च मेषे तु द्वे अथावेष्टके स्त्रियाम् ॥ १२८५ ।। वृत्तिनिरोधे सम्भक्तो ना तु धात्वोः स वर्तती । वृत्यतौ चाथ ना वेशों वेश्याजनसमाश्रये ॥ १२८६ ॥ अजयस्तु पठत्येनं गृहमात्रेऽपि शब्दवित् । प्रवेशे वेशके तु त्रिरथोग्रीवैश्यजे द्वयोः ॥ १२८७ ॥ मर्त्यजात्यन्तरे वेश्यं पुनः ही मालिकान्तरे । गणिकायां तु वेश्या स्त्री ना तु वेपस्त्रिविष्टपे ।। १२८८ ।। १. 'वृ' क. ग. इ. पाठः २..'च्याप्ति' ग. पाठः. ३. 'म्पत्ती' ग. पाठः. ४. 'तु' ग.. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy