SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अक्षरकाण्डे नानालिझाध्यायः। अन्ये तु त्रायते मां यस्तत्र त्रिविति मन्यते । मानं तु क्ली परिच्छेदे प्रस्थादौ चापि हिंसने ॥ ९८१ ॥ लग्नाद् दशमराशौ च विदुः सात्वत्सरा इदम् । प्रक्षेपे प्रणिदाने च सम्भवे सम्भवस्त्वसौ ॥ ९८२ ॥ आधारानतिरिक्तत्वमाधेयस्येह ना पुनः । ज्ञाने चित्तसमुन्नत्यां पूजायां च स्त्रियां पुनः ॥ ९८३ ॥ मानी कुडुबसंज्ञस्य परिमाणस्य सा द्वये । म्लानं म्लानवति त्रि स्वात् क्ली तु म्लानी द्वयोः पुनः ॥ ९८४ ॥ मण्डूकभेदे गृहजे मारस्तु नरि गन्मथे । मृतिमारणयोः स्त्री तु मारी स्याद् देवतान्तरे ॥ ९८५ ॥ देवतान्तरमप्येतत् कालरात्रोति सज्जनः । माल्यं क्ली कुसुमे पुष्पमालायां चाथ भेद्यवत् ॥ ९८६ ।। धार्ये माध्यस्तु कुन्दाख्यद्रुमे ना प्रसवेऽस्य नप् । माघसाधौ पुनस्त्रि स्यात् पौर्णनारयां पुनः स्त्रियाम् ॥ ९८७ ॥ मघानक्षत्रयुक्तायां माघी मासे तु तद्वति । माघो ना त्रिर्मघासंज्ञनक्षत्रयुतकालजे ॥ ९८८ ॥ मार्गो नाध्वनि माष्र्टी च मार्गशीर्षाख्यमासि च । तथा मृगमदे सौम्यनक्षत्रेऽप्यनवीदिदम् ॥ ९८९ ॥ वैजयन्त्यां नृस्त्रियोस्तु मार्गा मार्गणकर्माण । मार्गी तु पौर्णमास्यां स्त्री मार्गशीर्ष्या त्रिषु त्वियम् ॥ ९९० ॥ मृगस्य स्याद् विकारादौ मांसं तु पिशिते नपि । वाक्पातस्तु नरेऽव्याह निर्मूलत्वादसाधु तत् ॥ ९९१ ॥ मांसी तु स्व्यामिषीसंज्ञगन्धद्रव्येऽथ माषवाक् । ना क्लीबं चापरे वृप्यसंज्ञधान्यान्तरे तथा ।। ९९२ ।।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy