SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११४ मानार्थार्णवसंक्षेपे कोशातक्यां च, फलिनी प्रियङ्ग्वाह्वयपादपे । फालो लाङ्गलकूटे ना श्वेतार्के दाडिमे तथा ॥ ८३०॥ निप्पत्तौ शरणेऽथ क्ली तक्कोले च फलस्य तु । विकारादौ त्रि फुलं तु ये विकसने त्रि तु ॥ ८३१ ॥ आश्चर्ये स्याद् विकसितेऽप्यथो विशरणे नपि । निप्पत्तौ चाथ शण्ड स्यात् पुंसि चत्यपरे विदुः ॥ ८३२ ॥ वलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूप्वथ । बलभद्रे यावकाठ्ययवभेदे च नाथ तग ॥ ८३३ ॥ कश्चिद् दैत्यान्तरेऽप्याह तदसाध्विव लक्ष्यते । दैत्ये दन्त्यौष्ठ्यवर्णादेवलशब्दस्य दर्शनात् ॥ ८३४ ॥ त्रिषु तु स्याद् बलवति स्त्री तु वाट्यालके बला । पिप्पल्यां च परे त्वेनं काके प्राहुयोरिति ।। ८३५ ॥ अन्ये तु तदसत् प्राहुर्दन्त्यौप्ठ्यादित्वसङ्गरात् । वकन्तु ना दाल्भ्यमुनावेक चक्रापतावपि ॥ ८३६ ॥ द्वे तु कहाह्वये पक्षिभेदे जात्यन्तरे नृणाम् । पुल्कसीक्षत्रियोद्भूते बनस्त्वृप्यन्तरे पुमान् ॥ ८३७ ॥ सूर्ये व द्वयोम्तु स्याद् ब्राह्मणे तुरगेऽपि च । वलिः पूजोपहारे ना भागधेये नृपस्य च ।। ८३८ ॥ प्राणनार्थकधातौ च दैत्यभेदेऽथ नृस्त्रियोः। . . . देवतार्चनतूर्येऽथ बधि श्येनकाकयोः ॥ ८३९ ॥ बच! केशवे पूर्वराजभेदर्षिभेदयोः । अग्नौ कडारवृषभे धने वर्णे च पिङ्गले ॥ ८४० ॥ त्रि तु तद्वति खल्वाटे द्वे त्योती नकुलेऽपि च । बभ्रूः कपिलग-यां स्त्री वन्धुनी (यजने स्वरे ॥ ८४१ ।। १ 'क' ख. हु. पाठः. २. 'दालमु' क. घ, 'दाह्यमु' ख, 'गार्यमु' ग. पाठ:. ३. वि' ख. ङ. पाठः, 'लि' क. घ. पाठः. ४. 'पु' ग. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy