SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १० नानार्थार्णवसंक्षेपे पुष्यस्तु ना कलियुगे नक्षत्रे तिष्यनामनि । तद्युक्ते कालसामान्ये त्रिस्तु जातेऽत्र नप् पुनः ।। ७८३ ॥ वैरूपाष्टकवर्गस्य स्यादन्त्ये साग्नि तत् तथा । कूश्माण्डस्य फले पुण्यं पुनः क्ली जलपुप्पयोः ॥ ७८४ ॥ व्योग्नि हेग्नि तथा धर्मे (ब्रु? व्र)ते च शुभकर्मणि । गङ्गाय॑योस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ . अजयस्तु मनोज्ञात् तं भेदेनाह मनोहरे । पुण्डूं तु तिलके न स्त्री पुमानिक्ष्वन्तरे क्रिमौ ॥ ७८६ ॥ पुष्पगुल्मेऽतिमुक्ताख्ये नीवृद्भेदे तु भूग्नि च । वरेन्द्रीसंज्ञकेऽथ स्याद् धवलायां गवि स्त्रियाम् ।। ७८७ ।। पुण्ड्रा पुष्पं तु कुसुमे क्लीबमन्ये तु पुंस्यपि । आर्तवे योषितां ना तु विकासे स्त्री. तु पुष्प्यसौ ।। ७८८ ।। भेषजे तु बलाख्येऽथ कर्तरीनाम्नि पत्रिणीम् । स्यात् पुलोऽवयवे पुंसि श्येनपक्षिणि तु द्वयोः ॥ ७८९ ॥ पुत्रस्तु तनये पुसि पुत्री दुहितरि स्त्रियाम् । पुटी त्रयी करण्डयां क्ली नगरे ना समुद्के ॥ ७९० ॥ द्वे नृजात्यन्तरे शूद्रकवटीजे लुतं पुनः । प्लवने क्लीबमश्वस्य गतिभेदेऽप्यथ त्रिपु ॥ ७९१ ॥ तद्वत्यश्वे त्रिमात्रे च वर्णे सिक्तेऽप्यथास्त्रियाम् । पुस्तो लेख्ये क्लि लेप्यादिकर्मणि द्वे तु पुल्ववाक् ॥ ७९२ ॥ दर्वीकराख्यभुजगभेदे कीटकृमिष्वपि । कीटेषु च पुरं तु क्ली पुंस्यन्ये गेहदेहयोः ॥ ७९३ ॥ १. 'न्ये तद्धर्मे च' ग. पाठः. २. 'णः' क. ग. घ. इ. पाठः. ३. 'टिन' ख. इ. पाठः. .. 'भेदे कृ' ख. ह. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy