SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ __ अक्षरकाण्डे नानालिशाध्यायः। प्रभौ स्त्रीपुंसयोस्तु स्याद् याच्चैश्वर्यादिकेष्वयम् । नाली त्रयी धान्यकाण्डे नाला चाब्जादिदण्डके ।। ६७९ ॥ क्ली तु रन्ध्रे च शेफे च नादो ना स्तोतरि ध्वनौ । 'नदसम्बन्धिनि त्रिः स्यामाव्यं घोषाख्यलोहके ॥ ६८० ॥ नृते तौर्यत्रिके च क्ली त्रि तु नाटयितव्यके । नारं क्ली भारताद् वर्षाद् दक्षिणे प्रतिजानके ॥ ६८१ ॥ कमिंश्चिदन्तरद्वीपे नि तु स्यानरयोगिनि । नारीति योषिचिन्त्रिव्योः स्त्री स्वाल्लिों स्वनिश्चितम् ॥ १८२ ॥ मापो नारा इति प्रोक्ता इत्यत्राथान्यलिङ्गकः ।। नायो नेतरि ना वेष प्रापणे स्त्री त्वथो दिशि ॥ ६८३ ॥ नायी नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः ॥ ६८४ ॥ आद्यक्षत्रियभेदेऽन्त्यमनौ मुख्यमहीपतौ । वर्षे तु भारते क्लीवं नाम तु क्लीबमम्भसि ॥ ६८५ ॥ अस्त्री तु प्रातिपदिके संज्ञायां चाव्ययं पुनः । प्राकाश्योपगमादीनामर्थानां घोतकं विदुः ॥ १८ ॥ निष्कोऽस्त्री हेम्नि दीनारे साष्टकर्षशते पले । अजयः शाश्वतश्चैनं हेम्न एवं पलेऽपठीत् ॥ १८७॥ वक्षोभूषान्तरे कर्षे सज्जनस्तु रहस्यपि । त्रि तु निर्गतकायेषु निजं तु त्रिः सनातने ॥ १८८ ॥ आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् । निमं तु स्यान्नपि व्याजे तत् तूत्तरपदं त्रिषु ॥ ६८९॥ सदृशे निष्ठ्यशब्दस्तु मर्त्यजात्यन्तरे द्वयोः । अन्ध्रीशबरजे निष्टया पुनः स्वातौ स्त्रियामथ ॥ ६९०॥ १. ३' क. स. ह. पाठः. २. 'मु' क. ग. ह. पाठः. ३. 'न्ये' क. पाठ:.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy