________________
नानार्थार्णवसंक्षेपे नाली संवदने दैवे कृतान्तेऽपि धनञ्जयः । दैवाद् भेदेन पठति दानभूषणयोरपि ॥ ५९८ ।। यन्मृत्तिकाम्भसा लानं तत्रापि त्रि तु भाषिते । दत्ते च दि(ष्टःष्टि)स्तु पुमान् प्रमाणेऽष्टाङ्गुलेऽथ सः ॥ ५९९ ॥ स्त्री दानोक्तिसुखेषु स्यादथामित्रे द्विषत् पुमान् । त्रिस्तु द्वेष्टरि मत्र्ये तु द्विपाद् द्वे द्यनिके त्रिषु ॥ ६०० ॥ दीनस्तु पुंसि पुन्नागे केतक्यां च त्रिषु त्वयम् । दरिद्रे कृपणे क्षीणे दीर्णी तु ककुमि स्त्रियाम् ॥ ६०१ ॥ त्रिषु भिन्ने च भीते च दीर्ण दीप्ता तु विद्युति । स्त्रियां प्रज्वलिते तु त्रिदीप्यस्तु नरि जीरके ॥ ६०२ ॥ खराश्वासंज्ञभैषज्ये त्रि तु दीपयितव्यके । दीपोऽस्त्रियांमन्तरीपसंज्ञेऽन्तर्वारिणस्तटे ॥ ६०३ ॥ जलाशयविशेषे तु द्वीपी स्त्रीति प्रचक्षते । दीर्घ त्रिष्वायते मात्राद्वयकालस्वरे तथा ॥ ६०४ ॥ क्ली तु स्यादुभयोः सानोः ससुन्वेवर्गगीतयोः । दीपिढे श्वापदे काले पुमान् दुग्धं तु नप्यदः ॥ ६०५ ॥ क्षीरे गवादिके तु त्रिः कृतदोहे तथैव तत् ।। पयःप्रभृतिके चाथ दुर्ग क्ली नरके वने ॥ १० ॥ राष्ट्रे तु ना परे त्याहुर्दुप्पापनगरे नरम् । अन्ये क्ली दुर्गमे तु त्रिः कात्यायन्यां तु सा स्त्रियाम् ॥ ६०७ ।। दुर्गा द्वणी तु. कच्छप्यां स्त्री मौा तु द्रुणाथ नए । ' गुणं धनुषि दुःखं तु क्ली व्यथायामथ त्रिषु ॥ ६०८ ॥ तत्साधने द्युतिस्तु स्त्री प्रभाभिगमकान्तिषु । पुमांस्तु द्योततौ ना तु युवार्कस्वर्गराजसु ॥ ६०९ ॥
१. 'भा' ख. इ. पाठः. २. 'पु' क. घ. पाठः. ३. 'तु' क. ग. घ. इ. पाठः. ख. पाठः. ५. 'दी' क. घ. पाठः
..