SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ (५४१) वटाहये तवसतिश्च यक्षराट, प्रभातिमेचकितहरिद् विपन्नगे श्रीमुनिसुव्रतजिनेन्द्र-स्तुतिः । (२०) (नर्दटक-वृतम् ) जिनमुनिसुव्रतः समवताज्जनतावनतः, समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमन: समुदितमानबाधनमलो भवतो भवतः प्रणमत तं जिनवजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुकू । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला ननाम हिमधामभया समरुक २ त्वमवनतान् जिनोत्तमकृतान्त भवाद्विदुषो ऽव सदनुमानसंगमन याततमोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरण, वसदनु मानसं गमनयातत मोदयितः अधिगतगोधिका कनकरुक्तव गौयुचिता ङ्कमलाकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती, कमलकरा जितामरसभाऽस्यतु लोपकृतम् ४
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy