SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ (434) रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहित श्वेतभास्वत् - सन्नालीका सदा प्तापरिकरमुदिता साक्षमाला भवन्तम्, शुभ्रा श्रीशान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः; सन्नालीका सदाप्ता परिकरमुदिता सा क्षमालाभवन्तम्. ४. श्रीविमलनाथजिनेन्द्र - स्तुति (१३) ( पृथ्वी-वृत्तम् ) अपापदमलं घनं शमितमानमामो हितं, नताऽमरसभासुरं विमलमालयामोदितम् ; अपापदमलङ्घनं शमितमानमामोहितं, न तामरसभासुरं विमलमालयामोदितम् . सदानवसुराजिता असमरा जिना भीरदाः, क्रियासु रुचितासु ते सकलभा रतीरायताः; सदानवसुराजिता असमराजिनाभीरदाः, क्रियासुरुचितासु ते सकलभारतीरा यताः सदा यतिगुरोरहो नमत मानवैरञ्चितं, मतं वरदमेनसा रहितमायताभावतः; सदायति गुरो रहो न मतमानवैरं चितं, मतं वरदमेन सारहितमायता भावतः प्रभाजि तनुतामलं परमचापला रोहिणी, सुधावसुरभीमना मयि सभाक्षमालेहितम् ; २ M
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy