SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ (433) जयति कल्पित कल्पतरुपमं, मतमसारतरागमदारिणा; प्रथितमत्र जिनेन मनीषिणा - मतमसा रतसगमदाऽरिणा. घनरुचिर्जयताद् भुवि 'मानवी, गुरुतराऽविहतामरसंगता; कृतकरात्रवरे फलपत्रभा - गुरुतराविह तामरसं गता श्रीश्रेयांसनाथजिनेन्द्र - स्तुति ( ११ ) ( हरिणी -वृत्तम् ) कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः, कमलसदृशां गीतारावा बलादयि तापितम् ; प्रणमततमां द्राकू श्रेयांसं न चाहृत यन्मनः, कमलसदृशाङ्गी तारा वाबला दयितापि तम् . जिनवरततिर्जीवाली नामकारणवत्सलासमदमहिताऽमारादिष्टासमानवराऽजया; नमदमृतभ्रुक्यङ्कङ्क्त्या नृता तनोतु मतिं ममाऽसमदमहितामारादिष्टा समानवराजया. भवजलनिधिभ्राम्यञ्जन्तुव्रजायतपोत: हे, तनु मतिमतां सन्नाशानां - सदा नरसंपदम् ; १ ' मानसी' इति पुस्तकान्तरे पाठः.. १
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy