SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ (430) श्रीसुपार्श्वनाथजिनेन्द्र-स्तुतिः । (७) ( मालिनी-वृत्तम् ) कृतनति कृतवान् यो जन्तुजातं निरस्त स्मरपरमदमायामानबाधाऽयशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व, स्मर परमदमाया मानवाधाय शस्तम् ॥१॥ व्रजतु जिनततिः सा गोचरं चित्तवृत्तः, सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत, सदमरसहिता या बोधिकामा नवानाम् ॥२॥ दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्धवासे ऽरुजि नमत मुदा काममायामहारि ॥३॥ दधति रविसपत्नं रत्नमाभास्तभास्व अवघनतरवारिं वा रणारावरीणाम् । गतवति विकिरत्याली महामानसीष्टा बव घनतरवारिं वारणारावरीणाम् ॥४॥
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy