SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ (५२) पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रर्मा, नालीके सरलालसा समुदिता शुभ्नामरीभासिता ॥४॥ श्रीअजितनाथजिनेन्द्र-स्तुतिः । (२) (पुष्पिताग्रा-वृत्तम् ) तमजितमभिनौमि यो विराजद् वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठा- . वनघनमेरुपरागमस्तकान्तम् स्तुत जिननिवहं तमर्तितप्ता____ऽध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व ध्वनदसुरामरवेणव स्तुवन्ति . ॥२॥ प्रवितर वसतिं लोकबन्धो !, गमनययोगतताऽन्तिमे पदे है ! जिनमत विततापवर्गवीथी __गमनययो ! गततान्ति मेऽपदेहे सितशकुनिगताशु मानसीद्धा.. तततिमिरंमदभा सुराजिताशम् । १ व्यत्यये लुग्वा (सिद्धहेम १-३-५६) इत्यनेन रेफस्य लुकि कृते विसर्गाभावः । ...
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy