SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सुजातं नौमि सजातं स्वयंप्रभं रविप्रभम् । वृषभाननमानौम्यनन्तवीर्य जिनोत्तमम् विशालं श्रीलतासारं सूरप्रभं जगत्प्रभुम् । वज्रधरं धराधारं नुत चन्द्राननं जिनम् ॥४॥ चन्द्रबाहु लसद्बाहुं भुजङ्गं भुवनाधिपम् । ईश्वरं श्रीश्वराराध्यं नेमिप्रभप्रभुं स्तुमः वीरसेनजिनो जीयान्महाभद्रः सुभद्रकृत् । २० चिरं देवयशोदेवोऽजितवीर्यो जिताहितः [२८] श्रीसप्ततिशतजिनस्तवनम् । षष्ट्या युतं शतं वन्दे जिनानां ज्ञानशालिनाम् । मुदा सर्वविदेहान्तमहाविजयसम्भवम् ॥५॥ २ सज्जातं सजन्म यस्य तम् ।। ३ श्रीलता-आसारं लक्ष्मीरूपलतायाः विकासे वेगवतीवर्षासमम् [ आसारः वेगवान् वर्षः ] । धराधारं विश्वाधारम् । ५ सुभद्रकृत्-सुकल्याणकर्ता । जिताहितः दूरीकृतामङ्गलः । [२८] १ अस्मिन् श्लोके कविना जिनानां-तीर्थकराणां षष्ट्यधिकमेकशतं
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy