SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३३ [२२] श्री नेमिस्तवनम् । नेमिनाथ ! त्वया विश्वं निमजद् भवसागरे । अनाथं दुःखितं मत्वाऽऽवि ज्ञातसमवस्तुना ॥१॥ प्रभो ! मदतमोमायालोभकोपभयोज्झितः । मम त्राणाय मोहारेरुदासीनस्त्वमन्वहम् ॥२॥ दृढानामपि निर्मूलोन्मूलनं कर्मशाखिनाम् । लोलयाऽकृत कन्दपंदर्पनाश! जवाद् भवान् ॥३॥ त्वयि यस्तनुते भक्तिं शश्वद् देही शमालय !। भवभीतिहर ! त्रातस्तस्य शस्यसुख विभो! ॥४॥ नाऽऽत मोहं ससार श्रीदायकं जिननायकम् । दुगतिं त्वामरं नत्वा मदनाऽशमवर्जितः [२२] १ आवि-रक्षितम् । ज्ञातसमवस्तुना ज्ञातसमस्तपदार्थेन । ४ शश्वत्-नित्यम् । त्रातः हे रक्षक । ५ श्रीदायकं जिननायकं त्वां नत्वा, मदनाऽशमवर्जितः काम-क्रोधवर्जितः सन् (मनुष्यः), अरं शीघ्रं मोहं न आत प्राप (अतसातत्यगमने प्रापणे च) न दुर्गतिं ससार जगाम ।
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy