SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ॥ ४ ॥ कर्ता विश्वोपकाराणां ज्ञाता त्रैलोक्यवस्तुनः । त्यक्ता राजश्रियो जीयात् प्राप्ता मुक्तिपुरः परः ॥२॥ त्रातारं विश्वजन्तूनां दातारं शिवसम्पदाम् । हन्तारं भावशत्रूणां नेतारं नौमि भक्तितः ॥३॥ स्वामिनेऽखिलविश्वस्य शमिने दमिने सदा । नयिने यमिने भूयात् तायिने शानिने नमः हरते कुमतेर्वादान् कुर्वते जगते हितम् । श्रीमते धीमते नेतः! महते भवते नमः [९] श्रीसुविधिस्तवनम् । सुविधे! सुविधे धीरः सुमते सुमते ! यते!। तावके पावके त्यक्तवनितो विनतोऽस्म्यहम् अनेकनयसङ्कीर्ण दुर्लभं भवदागमम् । कुतीर्थिकशतागम्यं प्रमाणाबाध्यमाश्रये याऽऽराद्धा कल्पवल्लीव जन्तूनां कल्पितप्रदा। त्वदाज्ञामनिशं शीर्षे शेषामिव वहामि ताम् ताम् ॥३॥ ॥२॥ ५ हरते-हारकाय । कुर्वते कारकाय । नेतः हे अग्रगामिन् । [९] . . १ सुविधे-हे सुविधिनाथ । सुमते हे सुबुद्धे । यते हे साधो । तावके सुविधे पावके सुमते त्वदीये सुष्टुप्रकारके पुनिते सुशासने।
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy