SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ श्रीमद्विजयधर्ममूरीश्वर-गुरुभ्यो नमोनमः । [१] श्रीऋषभस्तवनम् । श्रीनामेय ! सुनायसदनं सदनन्तचित् । न त्या नत्वा दयोलो ! के लोके लोकेशतामगुः ॥१॥ हतमोहतमोद्रोहः कामदः कामदर्पहा । जय सद्भालसद्भाल ! त्वमितापदतापदः ॥२॥ स्तवं निर्माय निर्माय ! न तवाऽऽनतवासक!। सुकृती सुकती जज कोऽमलः कोमलध्वने ! ॥ ३ ॥ [१] १ * सुनाभेयसदनम्' एतस्य पदस्य कवीप्सितोऽर्थो न ज्ञायते, तथापि 'अष्टापदवास्तव्यम्' इत्यर्थोऽनुमीयते, श्रीऋषभदेवस्य अष्टापदे निर्वाणावाप्तः। सुनाम इति पर्वतविशेषस्याभिधानम् । सदनन्तचित् सम्यगनन्तज्ञानिन्-हे केवलज्ञानिन् । त्वा त्वाम् । अगु:=प्राप्तवन्तः। २ सद्भालसद्भाल हे सम्यक्प्रभादेदीप्यमानललाट । इतापत्-गतदुःखः । __ अतापदः शान्तिदाता । ३ निर्माय-रचयित्वा । निर्माय हे मायारहित। आनतवासव हे इन्द्रकृतप्रणाम । सुकृती विद्वान् । सुकृती-पुण्यशाली । अमल:= निर्मलः । कोमलध्वने हे मधुरस्वर । * टिप्पनिकासङ्घयाप्रदर्शकोऽयमकोऽत्राग्रेऽपि च सर्वत्र मूलस्तवनलोकाङ्कसूचकोऽवसेयः। तत्तदकयुतटिप्पनिका तत्तदङ्कयुतमूलश्लोकस्य स्पार्थका ज्ञेया।
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy