SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ - एतेषु च स्तवनेषु क्वापि कर्नुर्नाम्नोऽनिर्देशात् , प्रतौ च लेखसमयस्यानुल्लेखात् 'केन कदा स्तवनानीमानि विरचितानि' इति सम्यग् विनिर्णेतुं न शक्यते, तथापि एतानि स्तवनानि विक्रमीयपञ्चदशाधिकपञ्चदशशतकात् (१५१५) प्राचीनानीत्यनुमीयते; तथाहिअत्रत्येऽर्बुदाचलस्तवने तत्रत्यानां त्रयाणामेव मन्दिराणामुल्लेखः स्तवनक; कृतोऽस्ति यथा “अर्बुदाद्रौ युगादीशं रिरीभूत्तियुतं स्तुमः । . नेमिं च प्रतिमाः सर्वाः प्रासादत्रयसंश्रिताः॥१॥ अर्बुदलेखेष्वपि तत्समये त्रयाणामेव मन्दिराणामुल्लेखो वर्तते । ____ अर्बुदाचले ( देलवाडाग्रामे ) चेदानी वर्तमानानां चतुर्णां मन्दिराणां मध्येऽर्वाचीनस्य खरतरगच्छीयचतुमुख-प्रासादस्य प्रतिष्ठा विक्रमीय १५१५ तम संवत्सरे १ ॐ० । स्वस्ति श्रीअर्बुदतीर्थे श्रीआदिदेवादिप्रासादत्रये संवत (त्) १४८९ वर्षे ...(मा ?) र्ग [.] वदि ५ सोमे राजश्रीराजधरदेवडा चुंडाविजयि (य) राज्ये * * * तपागच्छे श्रीसोमसुन्दरसूरि-शिष्य पं० सत्यसारगणिना लिखितं... । अर्बुद-प्राचीन-जैन-लेख-सन्दाह, लेखाङ्क: २४८ ॐ० । [तीर्थ ?] गराय नमः । स्वस्ति संवत १४९४ वर्षे वैशाखशुदि १३ गुरौ * * * श्री अर्बुदाचले आगिइ तीर्थ शीतांबरु प्रासाद दिगंबरु पाछिइ कराव्य...श्री आदिनाथ वडाइ बीजी श्री नेमिनाथि त्रीजिइ श्रीपित्तलहर वुथ प्रासाद दिगंबरु पाछिइ xx। लेखाङ्कः ४६२
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy