SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 62 (162) अथ श्री संभवजिन चैत्यवंदनः लोचनानन्दविस्तारि चन्द्राननं, मोहमातङ्गभेदाय पझ्चाननम् । विश्वविख्यातनित्योदितप्राभवं, संभवं संभवं स्तौमि भकत्याङङभवम् ॥१॥ येन गर्भस्थितेनापि भूमण्डले, सस्यवृद्धया सुभिक्षं विधायाखिले। केवलित्वे पुनर्बोधिबीजार्पणा - द्धारि, वात्सल्य धीः सर्वसाधारणा ॥२॥ शोषितो येन संसारघोरार्णव- श्चूर्णितश्व, प्रमादाचलः सध्रुवः। मोहसेनापि सा दुर्जया निर्जीता, शक्तिमानं गुरुणां हि को वेदिता ॥३॥ देवदेवं दयावल्लरीमण्डपं, दुष्कृतानोकहच्छेदकानेकपम्। पापपङ्कापनोदाय चण्डातपं, संस्तुवे तं तृतीयं तु तीर्थाधिपम् ॥४॥ श्रीजीतारिक्षमापालसेनाङ्गजः, स्वर्णशैलद्युतिभ्राजिवाजिध्वजः। तीर्थनाथस्तृतीयोङस्तु रत्नत्रय, त्रायको मे त्रिलोकीशवन्द्योदयः ।।५।। (163) अथ श्री अभिनन्दनजिन चैतन्यवंदन गुणौघमन्दारनिवासनन्दनम्, मिथ्यात्वपापोपशमाय चन्दनम् । श्रीसं वरमारमणस्य नन्दनं, मुदा स्तुवेतीर्थकराभिनन्दनम्, ॥१॥ यं संस्तुवानस्य दशातरङिगणी, सहस्त्रचन्द्रांशुरयात्. प्रसर्पिणी, । क्षेत्रे नदिमातृकतागते, हरे,वृद्धिययौ भक्तिलतामनोहरे, ॥२॥ भजन्वनौका अपि यस्यनिश्चलं, पादाम्बुजं नित्यमहोमहाफलम्, । जिनेन्द्रवाच्यं हरिनामसंगतः, स्यान्निष्फलं नो गुरुसेवनं ततः,॥३॥ पराभवन् योगबलेन संवर,-द्विषं सुविस्तारितरा जसंवरः,। ददातु देवो नवमं रसं वर, स्वजन्मसंतर्पितराजसंवरः,॥४॥ ध्यानं चतुर्थ समवाप्य विश्रुतं, योङर्थं चतुर्थं भजति-स्म शाधतम्, । अरे चतुर्थे शुभितः शुभोदय,- श्वतुर्थतीर्थप्रभुरस्तु स श्रिये ॥५॥ (164) त्रीज का चैत्यवंदन श्रावणवदि त्रीजनमो, श्रेयांसनाथ निर्वाण, समेतशिखर गिरिउपरे, सहसमुनि गुणखाण ॥१॥ माधसित त्रीज जनमीयां, धर्मविमल जिनराय, कार्तिक सुदी त्रीजे थया, सुविधिज्ञानीराय ॥२॥ चैत्रशुकल तृतीया, कुंथु केवलज्ञान, रवि उदये शीरनामीये, वरवा निरमलनाण ॥३॥ (165) श्री ऋषभदेवना तेर भव का चैत्यवंदन पहले भव धनसार्थवाह, बीजे युगलिक थाय, त्रीजे भव सौधर्ममां,
SR No.032195
Book TitlePrachin Chaityavandan Stuti Stavan Parvtithi Dhalo
Original Sutra AuthorN/A
AuthorDinmanishreeji
PublisherDhanesh Pukhrajji Sakaria
Publication Year2001
Total Pages634
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy