SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्लोकांश प्रमाणं वस्तुविज्ञानं प्रशमादथ संवेगात् प्राणधारणसंयुक्तो बन्धहेतोरभावाच्च मतियुक्तं श्रुतं सत्यं मिथ्यात्वं यच्च सम्यक्त्वं मुख्यं धर्म्यं प्रमत्तादि यद् द्रव्याणं तु सर्वेषां यन्न तुष्यति कस्यापि यन्मेऽत्र स्खलितं किंचित् योगरोधो जिनेन्द्राणां रुष्ट्वा तुष्ट्वा करोषि त्वं रूपातीतं भवेत्तस्य वर्तनालक्षणः कालो वस्तुसत्तावलोको यः विपरीताभिमानेन विप्रयोगे मनोज्ञस्य विश्वज्ञं विश्वदृश्वानं शुद्ध शुभ्रं स्वतो भिन्नं श्लोकानुक्रमणिका संख्या श्लोकांश ६८ शुभो यः परिणामः स्याद् ८३ श्रद्धान प्रतिघात्येतत् श्रद्धानादित्रयं सम्यक् श्रुतज्ञानं वितर्कः याद् 3 श्रुतमूले विवर्तते स च नामादिभिर्भेदः ५६ ५६ ४४ ८५ १६ सदृष्टि-ज्ञान-वृत्तानि ६३ ६४ ९८ 'समाधिस्थस्य यद्यात्मा सम्यग्दर्शन - विज्ञान सर्वातिशयसम्पूर्णं सवितर्क सवीचारं संख्यातीतप्रदेशस्थं २३ ६६ ३२ सिद्धिः स्वात्मोपलम्भ: ६४ सूक्ष्मकाय कियस्य स्याद् ४६ स्थिर सर्वात्मदेशस्य ७८ स्थूला ये पुद्गलास्तत्र εस्पर्शाष्टकेन संयुक्ताः २७ स्वच्छस्फटिकसंकाश ३१ हिंसनासत्यचीर्थ २५ संख्या ५० ८६ ६२ १८: १६ ७४ १४ ५. ७७ २६. १७. ३३ ३ २० २१ ६१ ६० २५ ११
SR No.032155
Book TitleDhyanhatak Tatha Dhyanstava
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
PublisherVeer Seva Mandir
Publication Year1976
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy