SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ -५ ] जिनस्य नान्यथावादित्वम् २७ वाचार्यश्च तद्विधाचार्य:, तद्वि रहतः तदभावतश्च चशब्दः प्रबोधे द्वितीयकारणसमुच्चयार्थः, श्रपिशब्दः क्वचिदुभय वस्तूपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च' तत्र ज्ञायत इति ज्ञेयं धर्मास्तिकायादि, तद्गहनत्वेन गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः, तथा 'ज्ञानावरणोदयेन च' तत्र ज्ञानावरणं प्रसिद्धम्, तदुदयेन तत्काले तद्विपाकेन च शब्दश्चतुर्थाबोधकारणसमुच्चयार्थः । अत्राह - ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहनाप्रतिपत्तिश्च ततश्च तदभिधाने न युक्तममीषामभिधानमिति ? न, तत्कार्यस्यैव सङ्क्षेप - विस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः ॥ ४७॥ तथा— तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुः - कारको व्यञ्जकरच, उदाहरणं चरित-कल्पितभेदम्, हेतुश्चोदाहरणं च हेतुदाहरणे तयोरसम्भवः, कञ्चन पदार्थं प्रति हेतूदाहरणासम्भवात्, तस्मिँश्च, च-शब्दः पञ्चम-षष्ठकारणसमुच्चयार्थः, 'सति' विद्यमाने । किम् ? 'यत्' वस्तुजातं 'न सुष्ठु बुद्ध्येत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथापि तच्चिन्तयेन्मतिमान्' इति तत्र सर्वज्ञाः तीर्थकरास्तेषां मतं सर्वज्ञमतं वचनम् । किम् ? वितथम् श्रनृतम्, न वितथम् श्रवितथं सत्यमित्यर्थः, 'तथापि' तदबोधकारणे सत्यनवगच्छन्नपि 'तत्' मतं वस्तु वा 'चिन्तयेत्' पर्यालोचयेत् ' मतिमान् ' बुद्धिमानिति गाथार्थः ॥४८॥ किमित्येतदेवमिन्यत आह अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियराग - दोस- मोहा य णण्णहावादिणो तेणं ॥ ४६ ॥ अनुपकृते परैरवर्तिते सति, परानुग्रहपरायणा धर्मोपदेशादिना परानुग्रहोद्युक्ता इति समासः, 'यत्' यस्मात् कारणात्, के ? 'जिना:' प्राग्निरूपितशब्दार्थाः, त एवं विशेष्यन्ते – 'जगत्प्रवराः' चराचरश्रेष्ठा इत्यर्थः एवंविधा अपि कदाचिद् रागादिभावाद्वि तथवादिनो भवन्त्यत आह- जिता निरस्ता राग-द्वेष-मोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः श्रज्ञानलक्षणश्च मोहः, च-शब्द एतदभावगुणसमुच्चयार्थः, 'नान्यथावादिनः तेन' इति तेन कारणेन ते नान्यथावादिन इति । उक्तं च- "रागाद्वा द्वेषाद्वा" इत्यादि गाथार्थः ॥ ४६ ॥ उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते रागद्दोस - कसाया ssसवादिकिरियासु वट्टमाणाणं । इह-परलोयावाश्रो भाइज्जा वज्जपरिवज्जी ॥५०॥ राग-द्वेष-कषायाऽऽश्रवादिक्रियासु प्रवर्तमानानामिह - परलोकापायान् ध्यायेत् । यथा रागादिक्रिया ऐहिकामुष्मिक विरोधिनी, उक्तं च-- रागः सम्पद्यमानोऽपि दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य कुपथ्यानाभिलाषवत् ॥ १॥ तथा 'द्वेषः सम्पद्यमानोऽपि तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु दावानल इव ज्ञापक हेतु और उदाहरण के असम्भव होने पर यद्यपि तत्त्व को ठीक से नहीं जाना जा सकता है तो भी उसके विषय में बुद्धिमान् जीव को 'सर्वज्ञ का मत - उसके द्वारा प्रतिपादित वस्तु का स्वरूप - यथार्थ है, वह असत्य नहीं हो सकता' ऐसा विचार करना चाहिए ।।४७-४८॥ इसका कारण यह है कि जगत् में श्रेष्ठ जिन भगवान् चूंकि राग, द्वेष और मोह को जीतकर — उनसे रहित होकर — परकृत प्रत्युपकार की अपेक्षा न करते हुए धर्मोपदेश आदि के द्वारा दूसरों के उपकार में तत्पर रहते हैं; अतएव वे अन्यथा कथन नहीं कर सकते - वस्तुस्वरूप का असत्य व्याख्यान नहीं कर सकते । वस्तुस्वरूप का असत्य व्याख्यान वही किया करता है जो सर्वज्ञ न होकर राग, होता है ॥४६॥ द्वेष एवं मोह के वशीभूत अब क्रमप्राप्त ध्यातव्य के द्वितीय भेदरूप अपाय का वर्णन करते हैं वर्जनीय ( कार्य ) के परित्यागी ध्याता को राग, द्वेष, कषाय और श्रात्रव क्रियानों में प्रवर्तमान प्राणियों के इस लोक औौर पर लोक सम्बन्धी विनाश का विचार करना चाहिए ॥ विवेचन - धर्मध्यानी छोड़ने योग्य असदाचरण का त्याग करता है तथा प्रमाद से रहित होकर रागादि क्रियाओं में प्रवर्तमान जीवों को जो इस लोक और परलोक में दुख सहना पड़ता है उसका
SR No.032155
Book TitleDhyanhatak Tatha Dhyanstava
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
PublisherVeer Seva Mandir
Publication Year1976
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy