SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ શોધ-ખોળની પગદંડી પર ૬૯ १०. तदस् ता भवति । तस्मात् ताः । (२७८) (ता जाव पविसामि) (ता जाव पाविसामि । ता अलं एदिणा माणेण ।) ११. एवार्थे य्येव । एवार्थे य्येव । (२८०). (मम य्येव एकस्स ।) (मम य्येव बंभणस्स । सो य्येव एसो ।) १२. हंजे चेट्याह्वाने । हंजे चेट्याह्यने । (२८१) (हंजे चतुरिए ।) (हंजे चदुरिके ।) १३. हीमाणहे निर्वेद-विस्मयययोर् निपातः । हीमाणहे विस्मय-निर्वेद । (२८२) (हीमाणहे पलिस्संता हगे एदिणा (हिमाणहे जीवंत-वच्छा मे जणणी । नियविहिणो दुव्विलसिदेण । हीमाणहे पलिस्संता हगे एदेण हीमाणहे जीवंत-वच्छा मे जणणी ।) निय-विधिणो दुव्ववसिदेण ।) . १४. णं निपातो नन्वर्थे । (णं भणामि ।) णं नन्वर्थे ।(२८3) १५. अम्महे हर्षे निपातः अम्महे हर्षे । (२८४) १६. हीही भो विदूषकाणां हर्षे । हीही विदूषकस्य । (२८५) (हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः । हीही भो संपन्ना मणोरधा पिय वयस्सस्स ।) १७. शेषं प्राकृतसमं द्रष्टव्यम् । शेषं प्राकृतवत् । २८६ पैशाची નમિસાધુ भयंद्र १. णनोर् नकारः पैशाचिक्याम् । णो नः । (308) (आगंतून । नमति ।) . (गुन-गन-युतो । गुनेन) २. दस्य वा तकारः । तदोस्तः (30७) (वतनं : वदनम् ) (भगवती : फकवती । पव्वती । सतं । मतन-परवसो । तामोतरो । वतनकं । 3. टस्य न डकारः । न क-ग-च-जादि-षट्शम्यन्त (पाटलिपुत्रं ।) -सूत्रोक्तम् । (3०८) ४. पस्य न वकारः । (पदीपो । अनेकपो।)
SR No.032154
Book TitleShodhkholni Pagdandi Par
Original Sutra AuthorN/A
AuthorHarivallabh Bhayani
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1997
Total Pages222
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy